SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ * प्रवचनसारनियसंवादप्रकाशनम् * चतुष्टयनित इति तदर्थ इत्यप्याहुः । मनु 'पटत्वेन घटो नास्ती'त्यत्र अस्तित्वाऽभाववान् घट' इति न धीर्येन पटत्वस्य = = * जयलता *-..= घटास्तित्वाभावश्च परद्रव्यादिचतुष्टयनिर्वतः = परद्रव्यक्षेत्रकालभावसात इति तदर्थः = 'स्याद् घटोऽस्त्येव, स्याद् घो। नास्त्येवेति भङ्गद्वयार्थः, इत्यपि आहः आशाम्बरा इति शेषः । तदक्तं प्रवचनसारतत्त्वप्रदीपिकायां अ हि द्रव्येण या क्षेत्रेण वा कालेन वा भावेन वा कार्तस्वरात पृथगनुपलभ्यमानः कर्तृकरणाधिकरणरूपेण कुण्डलाङ्गदपीतताद्युत्पादव्ययध्रौव्याणां स्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तस्य कार्तस्वरास्तित्वेन निष्पादितनिध्पत्तियुक्तः कुण्डलाङ्गदपीतताद्युत्पादव्ययध्रौव्यैः यदस्तित्वं कार्तस्वरस्य स स्वभावः । तथाहि द्रव्येण वा क्षेत्रण वा कालेन वा भावेन वा द्रव्यात्पृथगनुपलभ्यमानः कर्तृकरणाधिकरणरूपेणोत्पादव्ययध्रौव्याणां स्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तस्य द्रव्यास्तित्वेन निष्पादितनिष्यनियुक्तः उत्पादव्ययध्रौव्यैः यदस्तित्त्वं द्रव्यस्य स स्वभावः । यथा वा द्रव्येण वा क्षेत्रेण वा कालेन वा भावेन वा कुण्डलाङ्गादपीतताद्युत्यादव्ययश्रीव्येभ्यः पृथगनुपलभ्यमानस्य कर्तकरणाधिकरणरूपेण कार्तस्वरस्वरूपमपादाय प्रवर्तमानप्रवृत्तियुक्तः कुण्डलाउजन्दपीतताद्युत्यादव्ययध्रीव्यः निष्पादितनिष्पत्तियक्तस्य कार्तस्वरस्य मूलसाधनतया तैः निष्पादितं यदस्तित्वं स स्वभावः तथा दयण वा क्षेत्रण वा कालेन वा भावेन बोत्याव्ययध्रौव्येभ्यः पृथगनुपलभ्यमानस्य कर्तृकरणाधिकरणरूपेण द्रव्यस्वरूपमुपादाय प्रवर्तमानप्रवृत्तियुक्तरुत्पादव्ययध्रौव्यनिष्पादितनिष्पत्तियुक्तस्य द्रव्यस्य मूलसाधनतया तनिष्पादितं यदस्तित्वं स स्वभावः" (प्र.सा.त.दी. २/४पृ. ११६) इति । जयसेनेनाऽपि "स्वद्रव्यादिचतुष्टयेन कटकपर्यायोत्पाद-कणपर्यायव्ययतदुभयाधारभूतसुवर्णत्वलक्षणध्रीव्येभ्यः सकाशादभिन्नस्य सुवर्णस्य सम्बन्धि यदस्तित्व स एव कटकपयायोत्पाद-कङ्कणपर्यायव्यय-सुवर्णत्वलक्षणध्रौव्याणां सद्भावः" (प्र.सा.२/४ ता.व.पृ.११६) इति प्रवचनसारतात्पर्यवृत्तायुक्तम् । समन्तभद्रस्वामिनाऽपि आप्तमीमांसायां 'सदेव सर्वं को नेच्छेत् स्वरूपादिचतुष्टयात् । असदेव विपर्यासान्न चेन्न || ज्यवतिष्ठते ॥ (आ.मी. १५) इत्यादिनाऽस्तित्वस्य स्वद्रव्यादिचतुष्टयनिमित्तकत्वं प्रतिपादितम् । स्वमते स्वद्रव्यादिचतुष्टयं घटे स्तित्वावच्छेदकं परद्रन्यादिचतुष्टयं च नास्तित्वावच्छेदकम् । आशापटमते तु स्वद्रव्यादिचतुष्टयं घटवृत्त्यस्तित्वस्य जनक परद्रव्यादिचतुष्टयं च घटवृत्तिनास्तित्वस्य जनकम् । आहुरित्यनेन स्वकीयाइस्वरसप्रदर्शनं कृतम् । तदीजं त्विदम् - स्वपरद्रव्यादिचतुष्टययोः घटास्तित्वनास्तित्वयोः जनकत्वोपगमे स्वपरद्रव्यादिचतुष्कयोरनन्यथासिद्भत्वे सति कार्याऽव्यवहितपूर्वक्षणावच्छेदेन कार्यतावच्छेदकसम्बन्धेन कार्याधिकरणवृत्त्यत्यन्ताभावाप्रतियोगितरूपस्य कारणत्वस्य कल्पना कर्तव्या स्यात तदपेक्षया नियामकत्वरूपस्यावच्छेदकत्वस्य कल्पनैव लघीयसी । न हि 'इदानीमत्र घटोऽस्ति' इत्यत्र लोका अपि कालदेशयोघंटास्तित्वस्य जनकत्वं प्रतियन्ति किन्तु तदवच्छेदकत्वमेव । न च तयोरवच्छेदकत्वाविशेषेऽपि तदाधारतया तज्जनकत्वमिति बाच्यम्, आधारत्वस्याऽऽधेयस्थितिनियामकत्वरूपत्वं न तु तस्थितिजनकत्वरूपत्वम, अन्यथा परमतप्रवेशप्रसङ्गादिति दिक् । द्वितीयभने कश्चित् शङ्कते नन्विति । अस्य 'चेदित्यनेनाइन्वयः । 'पटत्वेन घटो नास्तीति अत्र द्वितीयभने 'अस्ति| त्वाऽभाववान् घटः' = घटोऽस्तित्वाभावाऽऽधार' इति न धीः, जायत इति शेषः । ततः किमित्याह- येन तद्धीबलेन पटत्वस्य श्रीब्य तीनों अविनाभावी हैं। इनके बिना किसी पदार्थ की सत्ता नामुमकिन है । अतः अस्तित्व भी उत्पाद-व्यय-धीच्य से अभिन्न होता है। घटास्तित्व भी उत्पाद-व्यय-ध्रौव्य से अभिन्न ही है । मगर यह अस्तित्व स्व द्रव्य, क्षेत्र, काल और भाव से निप्पन्न होता है । घट की सत्ता मिट्टीद्रव्य, अपने विरक्षित क्षेत्र, अपने विवक्षित काल एवं अपने विवक्षित रक्तवादिस्वरूप भाव से उत्पन्न होती है । इसके विपरीत 'घटः स्यानास्ति एव' इस द्वितीय भंग में यट के नास्तित्व का प्रतिपादन किया जाता है। यह नास्तित्व अस्तित्व का प्रतिपेध है। अर्थात् घटास्तित्व का अभाव घटनास्तित्व है। यह नास्तित्व भी पर न्य, क्षेत्र, काल और भाव से उत्पन्न होता है। घर में जलादि पर द्रव्य, अपने क्षेत्र से विपरीत क्षेत्र, स्वकाल से भित्र काल एवं रक्तवादि स्वभाव से विपरीत श्यामत्यादिरूप परभाव से नास्तित्व उत्पन्न होता है। इस तरह स्वद्रव्यादि चतुष्क से घटास्तित्व और परद्रव्यादि-चतुष्क से नास्तित्व घट में उत्पन्न होता है। यह दिगम्बर विद्वानों का मत प्रवचनसार की टीकाएँ आदि में विस्तृतरूप से बताया गया है । विशेष जिज्ञासु उन ग्रंथो का अवलोकन कर के अपनी जिज्ञासा का शमन कर सकते हैं। 'घटो नास्ति' यहाँ घटाभाव. अस्तित्व का आश्रय - पूर्वपक्ष पूर्वपक्ष :- ननु पट.. इति । सप्तभंगी के 'पटत्वेन घटो नास्ति' इस द्वितीय भंग में आपने (स्याद्वादी ने) पटत्व का
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy