SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ -- - * व्यधिकरणदीधितिमंचादयाननम् * वत्ताबुध्दि प्रति प्रतिबन्धकताकल्पने) गौरवादिति भवदेवाभिमतं - तच्चित्या । घटत्वविशिष्टपटवत्ताधमप्रतिबन्धिकाया: तस्या घटत्वविशिष्टपटाभावाऽवगाहित्वस्य बाधकसहनेणाऽपि पराकर्तुमशक्यत्वात् । न खलु सहोणाऽपि बाधकै: 'इदं रजतमिति प्रतीते: रत्वावलम्बनत्वं व्यवस्थायितुं शक्यते । तदिदमभिप्रेत्योक्तं दीधितिका 'यदि पुनरानुभविको लोकानां स्वरसवाही 'घटत्वेन पटो नास्ती'त्यादिप्रत्ययो न तदा .==- जयलता प्रतिबन्धकताथा उनयमनासदत्वात्, तब तु प्रतिबन्धकीभूताभावनिरूपितप्रतियोगितायाः स्वावच्छेदकधाश्रयनित्वना क्लृप्तन विशेषणीयत्यागौरवमव्याहतमिति व्यधिकरणसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यैव पटत्वेन घटो नास्ती' ति बुद्धिविषयत्वमहतीति । यद्यपि प्रतिबन्धकतावच्छेदकगौरवे सति प्रतिबन्धकतावच्छेदकावच्छिन्नाभावरूपस्य प्रतिबन्धकाभावस्य प्रतिबध्यनिष्ठ कार्यतानिरूपकस्य गुरुतरशरीरकत्वेऽपि कारणताकुक्षौ तदप्रवेशात्कारणताशरीरे गौरवानापातेन प्रतिबन्धकतावच्छेदकगारवस्य न दोषत्वमिति वक्तुं युज्यते तथापि तस्य स्पष्टत्वात्तदुपेक्ष्य प्रकारान्तरेण प्रदर्शितभवदेवमतनिराकरणकृते आह - घटत्वेति । अयमाशयः कस्यचित् भूतले घटत्वविशिष्टरूपेण पटवत्ताप्रकारको भ्रमः सञ्जातः तस्य प्रतिबन्धिका तु घटत्वविशिष्टपटाभावप्रकारकभूतलविशेष्यकप्रतीतिरव सम्भवति, विशिष्टतद्वत्ताबुद्धिं प्रति विशिष्टतदभावत्ताबुद्धेरेव प्रतिबन्धकत्वात् । यदि चोपदर्शितभ्रमप्रतिबन्धकप्रतीतेर्घटत्वावच्छिन्नपटवृत्निप्रतियोगिताकप्रकारकत्वं न स्यात् तर्हि तद्विरोधित्वमेव न स्यात्कुतः तत्प्रतिबन्धकदम ? तस्याः प्रतीते; घटत्यविशिष्टपदाभावाऽवगाहित्वस्य = घटत्वावच्छिन्नपटवृत्तिप्रतियोगिताकाभावगोचरत्वस्य बाधकसहस्रेणापि पराकर्तुं = निराकर्तुं अशक्यत्वात्, अन्यथा प्रतिबध्यप्रतिबन्धकमावस्यैवाऽनुपपत्तेः । तदेव दृढयति - न खल्विति । अन्वयश्चास्य ‘शक्यत' इत्यत्र । रङ्गत्वावलम्बनत्वं = रङ्गत्वप्रकारकत्वं व्यवस्थापयितुं = प्रमाणयितुं शक्यते, 'इदं रजतमि' ति व्यवसायज्ञानोत्तरं जायमानेन 'इदं रजततया जानामि' 'रजततयंदं मया ज्ञातमि त्याद्यनुव्यवसायनैव पूर्वोत्पन्नव्यवसायज्ञानस्य रजतत्वप्रकारकत्वसिद्धः, अनुव्यवसायस्यैव व्यवसायस्वरूपनिर्णायकत्वात, स्वरसबाहिप्रत्यक्षस्य सर्वतो बलवत्त्वात् । तस्य रङ्गत्वप्रकारकत्वावगाहनेऽनुव्यवसायस्य भ्रान्तत्वमापद्येत । तदुक्तं भवानन्देन तत्त्वचिन्तामणिदीधितिप्रकाशे विशेषच्याप्ती "अतत्प्रकारके तत्यकारकत्वस्याऽनुव्यवसायेन विषयीकरणेऽनुव्यवसायस्य तटाकारकत्वांशे भ्रान्तत्वापत्तेः 'इदं रजतमि तिप्रतीतेः रजतत्वप्रकारकत्वस्याऽनुव्यवसायेन विषयीकरणात्" (त.चिं.दी.प्र.वि.व्या.प्रक.पृ. ४६५) इति ।। तदिदमभिप्रेत्येति । 'सार्वजनीनानुभवस्यैव बलवत्त्वमि'त्यनुविचिन्त्येति । उक्तं दीधितिकृता रघुनाथशिरोमणिना व्यधिकरणप्रकरणदीधिताविति शेषः । यदि पुनरिति । स्वरसपाही = अस्खलितः स्वारसिकः । 'घटत्वेन पटो नास्ती'त्यादिप्रत्यय इति । आदिपदेन 'घटत्वन व्यं नास्ति', 'द्रव्यत्वेन घटो नास्ती त्याद्यनुभवस्य परिवहः । तुल्ययुक्त्या तवृत्तिधर्मण तस्येव विशेषरूपेण सामान्यस्य सामान्यरूपेण च विशेषस्या भावे बाधकाभावादिति ध्येयम् । तादृशाभावनिवारणं = स्वसमनियतान्यधर्मावच्छिन्नप्रतियोगिताकाभावापाकरणम् । तेन विशेषरूपेण सामान्यस्य सामान्यरूपेण य विशेपस्याभावः सङ्गहीतः - - - - - - -- . : उपस्थित होता है। इस गौरव दोप के सरख 'पदत्वेन पटो नास्ति' इस प्रतीति को घटख = पटभेदाभाव = घटतादात्म्यात्मक सम्बन्ध से अवच्छिन्न = नियन्त्रित प्रतियोगिता के निरूपक अभावविषयक माननी जरूरी है। र अतदेत के मत की समालोचना पूर्वपक्षी :- बटव. इनि । उपर्युक्त भवदेव का सिद्धांत ठीक नहीं है। इसका कारण यह है कि जर किसी पुरुप को भ्रम हो जाता है कि 'भूतल में घटत्वविशिष्ट पट है' नब उस भ्रम की प्रतिवन्धक बुद्धि बड़ी हो सकती है जो भूतल में घटत्वविशिष्टपटाभाववत्ता का अवगाहन करती हो। तद्वत्ताबुद्धि के प्रति तदभाववत्ताबुद्धि प्रतिवन्धक होती है, न कि अतद्वत्ताबुद्धि । प्रस्तुत में भ्रम घटत्वविशिष्टपटवत्ताविपयक है । अतः उसकी प्रतिबन्धक बुद्धि घटत्त्वविशिष्टपटाभाववत्ताऽवगाही ही होनी चाहिए। ऐसा मानने पर ही दोनों में विरोध का संपादन होने से प्रतिबध्य-प्रतिबन्धकभाव उपपन्न हो सकता है। असमानविषयक ज्ञान में विरोध न होने से प्रतिवध्य-प्रतिवन्धकभाव नहीं हो सकता है। दंडवत्ताबुद्धि का प्रतिबन्धक रक्तदंडाभाववत्ता अवगाही ज्ञान नहीं हो सकता है। अत: यदि प्रस्तुत में घटत्वविशिष्टपटाभावविषयक बुद्धि का स्वीकार न किया जाय तब तो घटत्वविशिष्टपटबत्ता अचगाही भ्रम की कोई भी बुद्धि प्रतिवन्धक नहीं बनेगी। ऐसा होने पर फलतः उस भ्रम का उच्छेद नहीं हो सकेगा। मगर यह तो भवदेव को भी अभिमत नहीं है । अत: उस बुद्धि के प्रतिबन्धकरूप में घटत्त्वविशिष्टपटाभाषभावविपयक बुद्धि
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy