SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ २३५ मध्यमस्याद्वादरहस्ये खण्डः २ - का.. * पयः तत्त्वसङ्ग्रहसमालोचना * =* गयलाता न । तदुपदिष्टेऽर्थे निर्धारितरूपे प्रवर्तेरन् ? ऐकान्तिकफलत्वनिर्धारणे हि सति तत्साधनानुष्ठानाय सर्वो लोको नाकुलः प्रवर्तते, !! नान्यथा । अतश्चा निर्धारितार्थं शास्त्रं प्रणयन् मन्तोन्मत्तवदनुपादेयवचनः स्यात्' (ब्र.सू.२२२३३-शं.भा.) इति ब्रह्मसूत्र शाङ्करभाष्यवचनमपि प्रत्युक्तम्, वस्तुस्वरूपान्यथानुएपच्या स्वपरपर्यायात्मकत्वेन सर्वस्य सर्वात्मकत्वाऽभ्युपगमात् 'अनेकान्तस्या'पि स्यात्कारलांछनेकान्तगर्भस्य अनेकान्तस्वभावत्वात' (सं.त.३।५।२७।६३८.) इति वादमहार्णववचनात | "नासदासीनो सदासीत्तदानीं" (ऋ.मं.सू.१० रात्र-१२१) हति अरवेटवननस्य, 'मचाऽसच्चाऽह्मर्जुन ! (भ.गी.१९१९) इति भगवद्गीतावचनस्य, 'न बद्धोऽस्मि न मुक्तोऽस्मि' (महोप.६/६८) इति महोपनिषद्वचनस्य, 'नान्तःप्रज्ञो न बहिःप्रज्ञो नोभयतः प्रज्ञो न प्रज्ञानघनो न प्रज्ञो नाऽप्रज्ञः' (सु. ३५ पू ) इति सुवालोपनिषद्वयनस्य, नैव चिन्त्यं न चाऽचिन्त्यं । अचिन्त्यं चिन्त्यमेव च' (अ.बि.उप.६) इति ब्रह्मबिन्दूपनिपद्वचनस्य, 'मुक्तिहीनोऽस्मि मुक्तोऽस्मि, मोक्षहीनो स्म्यहं सदा' (म.उप. ३।२२) इति मैत्रेय्युपनिषद्धचनस्य विरोधपरिहारे भगवतोऽनेकान्तवादस्यैव शरणीकरणीयत्वादिति निन्दामि च पिञ्चामि चेति न्यायापातः । यच शान्तरक्षितेन तत्त्वसङ्ग्रहे "तनाऽप्यविकृतं द्रव्यं पर्यायदि सङ्गतम् । ने विशेषोऽस्ति तस्येति परिणामि न तद्भवेत् ।। स्वभावाऽभेद एकत्वं तस्मिन् सति च भिन्नता । कश्चिदपि दुःसाधा पर्यायात्मस्वरूपवत् ।। अगोणे चैवमेकत्वे द्रव्यपर्याययोः स्थिते । व्यावृत्तिमद् भवेद् द्रव्यं पर्यायाणां स्वरूपवत् ।। यदि वा तेऽपि पर्यायाः सर्वेऽप्यनुगतात्मकाः । द्रव्यवत् प्राप्नुवन्त्येषां द्रव्येणैकात्मका स्थितेः ।। ततो नाऽवस्थित किञ्चिद् द्रव्यमात्मादि विद्यते । पर्यायाऽन्यतिरिक्तत्वात् पर्यायाणां स्वरूपवत् ॥ न चोदयव्ययाक्रान्ताः पर्याया अपि केचन । द्रव्यादन्यतिरिक्तत्वान्नद्रव्यनियतात्मवत् ।। ततो निरन्चयो ध्वंसः स्थिरं वा सर्वमिष्यताम् । एकात्मनि तु नैव स्तो व्यावृत्त्यनुगमाविमौ ।। न चोपलभ्यरूपस्य पर्यायानुगतात्मनः । द्रव्यस्य प्रतिभासोऽस्तेि तन्नास्तेि गगनाब्जवत् ।। विविधार्थक्रियायोग्यास्तुल्यादिज्ञानहेतवः । तथाविधार्थसंतशब्दप्रत्ययगोचराः ।। उदयव्ययधर्माणः पर्याया एव केवलाः । संवेद्यन्ते ततः स्पष्ट नैरात्म्यं चातिनिर्मलम् ।। (त.सं.श्लो.३१२ तथा ३९६ तः ३२४ पर्यन्ताः श्लोकाः) इत्युक्तं तत्र हि मया "स्यादविकारि हि द्रयं पर्यायैश्च सङ्गतम । अत एव विशेषो स्ति, परिणाम्यप्यतो हि तत् ।।१।। स्वभावाऽभेद एकत्वं तस्मिन् सति च भिन्नता । चित्रज्ञाने यधा दृष्टा तद्वदिह प्रतीयताम् ॥२।। है। इसी तरह सप्तभंगी के प्रत्येक भंग में 'स्यात् कार का प्रयोग किया जाना है, वह वस्तु के प्रतिनियत स्वरूप के अवच्छेदक = नियामक धर्म का परिचय = ज्ञान कराने के लिए किया जाता है। यदि प्रतिनियत अवच्छेदक धर्म का ज्ञान श्रोता को न हो तब सांकर्यादि दोप का निराकरण नहीं हो सकता । देखिए, 'जीवः नित्य एव' इस तरह स्यात्कारशून्य प्रथम भंग का प्रयोग किया जाय तब श्रोता को इस वाक्य को सुन कर द्रव्यत्व की भौंति पर्यायत्व की अपेक्षा भी जीव में नित्यत्व का बोध होगा एवं 'जीवः अनित्य एव' इस तरह स्यान्काररहित द्वितीय भंग का प्रयोग किया जाय तब श्रोता को इस वाक्य से पर्यायत्व की भाँति द्रव्यत्व की अपेक्षा भी जीव में अनित्यत्व धर्म का बोध होगा। इस परिस्थिति में वस्तु का स्वरूप परस्पर संकीर्ण हो जायेगा । एवं एक ही धर्म की अपेक्षा या निरपेक्षतया नित्यत्व और अनित्यत्व धर्म का जीव में समावेश का बोध होने से विरोध दोप भी प्रसक्त होगा। ऐसे ही अनेक व्यतिकर, वैयधिकरण्य, संशय आदि भी दोष प्रसक्त होगे, यदि प्रतिनियत अवच्छेदक धर्म का सप्तभंगी से श्रोता को ज्ञान न हो । अतः इन दोपों को दूर करने के लिए प्रत्येक भंग में 'स्यात्' शब्द का प्रयोग आवश्यक है । स्यात् पद का प्रयोग करने पर 'जीवः स्यात् नित्यः एवं इस भंग से 'द्रव्यत्व की अपेक्षा जीव में नित्यत्व ही है' ऐसा बोध होगा एवं 'स्यात् जीवः अनित्य एवं' इस वाक्य से 'जीव में पर्यायत्व की अपेक्षा अनित्यत्व ही है। ऐसा बोध होगा । परस्पर असंकीर्ण धर्म का बोध होने से अब संकर-विरोध आदि
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy