________________
* सप्तभड़ायां विचारविशेष: * न च विशेषणविशेष्यभावे विनिगमनाविरहादाधिक्यमाशालीराम, तथाप्येतत्कृतपरिणत्यनतिरेकात् ।
-* जयलता * एवं स्यादनित्यत्वाऽवक्तव्यत्वधर्मस्यापि द्वितीयचतुर्थधर्मकलापेनव निर्वाहसंभवात् षष्ठधर्मकल्पनमपि अनतिप्रयोजनमेव । अत एवातिरिक्तसप्तमधर्मकल्पनाऽपि निष्प्रयोजना, तृतीयचतुर्थाभ्यां समुदितधर्माभ्यामेव तत्प्रतीत्युपपत्तेरिति । इयञ्च शंका निरस्तव प्रागुक्त| रीत्या । तथाहि - समुदितयोः प्रथमचतुर्धधर्मयोः द्वितीयचतुर्थधर्मयोः तृतीयचतुर्धधर्मयोश्च यधाक्रमं पञ्चमषष्ठसप्तमधर्मेभ्यो विलक्षणत्वेन प्रतीतेः प्रकृतधर्मकल्पनाया आवश्यकत्वात् । यद् यतो विलक्षणत्वेन प्रतीयते तत्ततोऽतिरिच्यते यथा घटात्यट: । तथा चैते, तस्मात् तथेति सप्तधर्मकल्पना युक्तवेति सिद्धम् । नयमतभेदेन विशेषस्तु प्रागुपदर्शितप्रकारेण स्वयमुनेय इत्यलं चसुर्या
न चेति । अस्य 'वाच्यमि'त्यनेनाइन्वयः । विशेषणविशेष्यभावे विनिगमनाविरहात् = एकतरपक्षपानियुक्तिशून्यत्वात, आधिक्यं = सप्तधर्मातिरेक इति । अयं शङ्कादभिप्रायः तृतीयधर्मे यत्ताबदक्तं 'क्रमिकविधिनिषेधार्पणासहकारेण घटः स्यात्रित्यत्त्वविशिष्टाऽनित्यत्ववान्' तत्र मयाऽप्येवं वक्तुं शक्यते यदुत क्रमिकनिषेधविध्यर्पणासाचिव्येन घटः स्यादनित्यत्वविशिष्टनित्यत्वाश्रयः । न चात्र विनिगमकमस्ति किश्चित्, बिनिगमनाविरहेण कथञ्चिनित्यत्वविशिष्टानित्यत्वधर्म इव स्यादनित्यत्वविशिष्टनित्यत्वमप्यवश्यम युभेयं स्वाद्रादिभिः भवन्ति । एवमेव क्रमाक्रमाभ्यां विध्युभयकल्पनासहकारेण घटे स्यान्नित्यत्वविशिष्टा वक्तव्यत्ववत् ।। | अक्रमक्रमाभ्यामुभयविध्यर्पणासंपातेन स्यादवक्तव्यत्वविशिष्टनित्यत्वमप्युपेयम् । तथा क्रमाक्रमान्यां निषेधोभयकल्पनासहकारेण
शष्टावक्तव्यत्वधर्मकल्पनावत अक्रमक्रमाभ्यामभयनिषेधभजनासमवधानेन घटे स्यादवक्तव्यत्वविशिष्टानित्यत्वधर्माभ्युपगमस्याऽपि न्याय्यत्वात् । एवमेव ताभ्यामुभयसहकारेण स्यानित्यत्वाऽनित्यत्वविशिष्टावक्तव्यत्वधर्मकल्पनेव स्यादनित्यत्वनित्यत्त्वविशिष्टावक्तव्यत्वधर्मस्य स्यादवक्तव्यत्वनित्यत्वविशिष्टानित्दत्वस्य स्यादवक्तव्यत्वाऽनित्यत्वविशिष्टनित्यत्वस्य स्यानित्यत्वातवक्तव्यत्वविशिष्टा नित्यत्वस्य स्यादनित्यत्वाऽवक्तव्यत्वोभयविशिष्टनित्यत्वस्याप्यभ्युपगमप्रसङ्गात् । ततश्च नित्यत्वमधिकृत्य त्रयोददाधर्मकल्पना पातेन त्रयोदशभङ्गीप्रसङ्गात् ।
स्याद्वादी तत्समाधानमाह- तथापीति । तद्विशेषणविशेष्यभावे विनिममनादिरहे पीति । एतत्कृतपरिणत्यनतिरेकात् = । तादृशार्पणाप्रयुक्तपरिणामाभिन्नत्वात्, अधिकषधर्माणामिति दोषः । अयं समाधानाभिप्राय: तादृशधर्मचतुष्के विशेषणविशेष्यभादविनिगमनाचिरहेऽपि न विलक्षणविशेष्यभावापन्ना धर्माः तदतिरिक्ताः, बाचकभेदेऽपि वायपरिणामाग्वैचित्र्यात । यथा भूतले संयुक्तवटपटसत्त्वदशायां 'घटविशिष्टपटः पटविशिष्टघटो या भूतलनिरूपितवृत्तितावान् ?' इत्यत्र विनिगमकाभावेऽपि तत्परिणामा| भेदः तथैव प्रकृते तथाविधविनिगमकाभावेऽपि तत्परिणामा नातिरिच्यन्ते, यधाक्षयोपदाम तथाविधविशेषणविशेष्यभावावगाहिबोधस्येष्टत्वात् वाच्याभेदेऽपि वाचकमंदस्य व्यवहारनयमतप्रसिद्धत्वात् । समर्थन तृतीय और चतुर्थ धर्म के समूह से ही संभव है । अतः प्रथम चार धर्म से अतिरिक्त अंतिम तीन धर्म की घट में कल्पना नहीं करनी चाहिए" - तो यह ठीक नहीं है। इसका कारण यह है कि संमिलित प्रथम और चतुर्थ धर्म विलक्षणरूप से पाँचचे धर्म में स्थापित होते हैं। द्वितीय और चतुर्थ धर्म का समूह विशेषरूप से छठे धर्म के रूप में प्रतीत || होते हैं। नृतीय और चतुर्थ धर्म का समुदाय भिन्नरूप से ७ वें धर्म के स्वरूप में सिद्ध होता है। पूर्व चार धर्म उसीरूप से चरम नीन धर्म के स्थान में ज्ञात नहीं होते हैं। पूर्वोत्तर धर्मों में अविलक्षण प्रतीति न होने से उत्तर तीन धर्म पूर्व धर्मों से स्वतंत्र हैं . यह सिद्ध होता है।
* विशेषण-विशेष्यमाप में विजिगमका होने पर भी परिणाम अभिन्न - स्यादायी *
न च विदी. इति । यहाँ यह दहशत हो कि -> "अन्तिम तीन भंग में विशेफ्ण-विशेष्यभाव में विनिगमनाविरह होने से गौरव दोष प्रसक्त होगा । मतलब कि पाँचवा धर्म कथंचित् नित्यत्वविशिष्ट अवक्तव्यत्व माना जाय या कथंचित् अवक्तव्यन्वविशिष्ट नित्यत्व माना जाय ? - इस विषय में दोनों पक्ष में से एक पक्ष में भी बलवान् युक्ति न होने से दोनों का स्वीकार करना पड़ेगा। इसी तरह छठ्ठा धर्म कथंचित् अनित्यत्वविशिष्ट अबक्तव्यत्व माना जाय या कथंचित् अवक्तव्यत्त्वविशिष्ट अनित्यत्व माना जाय ? यहाँ एक भी पक्ष में बलवान युक्ति न होने से दोनों का स्वीकार करना होगा। इस तरह सांतवे धर्म में भी यही विनिगमनाविरह होने से अनेक धर्मों का स्वीकार करना होगा । जिसके फलस्वरूप में केवल सात धर्म । नहीं किन्तु सात से भी ज्यादा धर्म की आपत्ति नित्यत्व को केन्द्र में रखने पर उपस्थित होगी । अतः केवल सात धर्म का ही प्रतिपादन करना असंगत है" <- तो यह ठीक नहीं है। इसका कारण यह है कि विशेषण-विशेप्यभाव में विनिगमनाविरह होने पर भी नाश अर्पणाकृत परिणामवितोप में भेद नहीं होता है। जैसे भूतल में घट और पट संपुक्त होने पर भूतल
____
..
-
--