________________
* ईशाऽसिद्धी विशेषावश्यकभाष्य-तत्त्वसङ्ग्रहसंचादः * | त्वात् । द्रव्यनिष्ठलौकिकविषयतया प्रत्यक्षत्वेन हेतुतयैवाऽनतिप्रसगे तु तज्ज्ञानस्य गुणादि-(?)विषयकतायामप्येतल्लाघवाऽप्रच्यवात् । अधिकमन्यत्र बोध्यम् ।
--.... = = * जयलता * ----= | प्रदर्शितपृथक्कारणत्वकल्पनागौरवस्य वज्रलेपायितत्वाल्लाघवेन तस्य द्रव्यमात्रविषयकत्वमेवाऽभ्युपगन्तव्यमिति न महेशस्य सर्वज्ञत्त्वं ।। सिद्धिसीधमध्यास्त इति प्रकरणकृदभिसन्धिः ।
___ ननु महेशस्य सर्वज्ञत्वेऽपि न द्रव्यत्व-जन्यसन्मात्रवेजात्याभ्यां पृथक्कारणताकल्पनाया. आवश्यकत्वम्, समवायेन जन्यसन्मान प्रति द्रव्यनिष्ठलौकिकविषयतासम्बन्धेन उपादानप्रत्यक्षस्य कारणत्वाऽङ्गीकारेणेव गुणादौ समवायेन जन्यसदुत्पादापत्न्योगात्, द्रव्यनिष्ठलौकिकविषयताप्रत्यासत्त्या उपादानप्रत्यक्षस्य गुणाद्यवृत्तित्वादिति । न च महेशप्रत्यक्षे लौकिकविषयिताविरहात् कथमुक्तकार्य-कारणभावसम्भव इति वाच्यम्, भगवत्साक्षात्कारसाधारण-साक्षात्कारत्वावच्छिन्नविषयताऽतिरिक्तलौकिकरिमालायां मानाभानादिनि नैपकिझाग प्रमगादाह- द्रव्यनिष्ठलौकिकविषयत्तयेति । अनेन कारणतावच्छेदकसम्बन्धप्रदर्शन कृतम् । प्रत्यक्षत्वेनेति । अनेन कारणतावच्छेदकधर्मो दर्शितः । हेतुतयैव = कारणताभ्युपगमेनैव, अनतिप्रसङ्गे = गुणादी जन्यसदुत्पादनसङ्गनिरासे नैयायिकेन कर्तव्ये तु तज्ज्ञानस्य = शिवप्रत्यक्षस्य गुणाद्यविषयकतायां अभ्युपगम्यमानायां अपि एतल्लाघवानच्यवात् = द्रव्यत्व-जन्यसन्मात्रवृत्तिवैजात्याभ्यां पृथक्कारणत्वाऽकल्पनस्वरूपलाघवस्य सत्त्वात्, प्रत्युत कारणतावच्छेदकसम्बन्धशरीरे द्रव्यनिष्ठत्वाऽनिवेशेनाऽधिकलाघवम् । वस्तुतस्तु इन्द्रियसन्निकर्ष-दोषविशेषादिनियम्यलौकिकविषयतानिरूपितविषयिताऽपि भवननाधज्ञाने नैव सम्भवतीति ध्येयम् । अधिकं अन्यत्र = स्याद्वादकल्पलताऽटसहस्रीतात्पर्यविवरणादी बोध्यमिति ।
प्राश्चस्तु महेश्वरस्याऽखिलजगत्कर्तृत्वेऽभ्युपगम्यमाने शास्त्रागां प्रमाणेतरज्यवस्थाविलोप: स्यात् । तथाहि सर्व शास्त्रं ! प्रमाणं ईश्वरप्रणीतत्वात्, इतरतत्प्रणीतशास्त्रवत् । प्रतिवाद्यादिव्यवस्थाविलोपश्च सर्वेषामेवेश्वरादेशविधायित्वेन तत्प्रतिलोमाचरणानुपपत्तेरिति प्राहुः । प्रमाणयन्ति च ईश्वरो जगत्कर्ता न भवति निरुपकरणत्वात, दण्ड-चक्र-चीवराद्युपकरणरहितकुलालवत् ११॥ अत्रैव पक्षे व्यापित्वात, व्योमवत् ।२। एकत्वात् तद्वत् ।३। अशरीरत्वात् मुक्तात्मवत् ।४। ईश्वरो जगनिमित्तं न भवति निष्क्रियत्वात् खवत् ।। इति । तदुक्तं विशेषावश्यकभाष्ये -> उपगरणाभावाओ निचेट्ठाऽमुत्तयाइओ वा चि । ईसरदेहारंभे वि तुझ्या वाऽणवत्था वा || <– (वि.भा.१६४२) इति । जगदपप्लवकरणस्वैरिणः पश्चादपि कर्तव्यनिग्रहानसुरादींस्तदधिक्षेपकृतोऽस्मदादींश्च सृजतः तस्य नित्यैकसकलगोचरप्रत्यक्षाश्रयत्वमपि कथं सङ्गच्छते । न च सन्निवेशविशिष्टत्वादिहेतोः तत्कतरि नित्यैकसकलगोचरविज्ञानसिद्धिरिति वाच्यम्, सौधवल्मीकादी व्यभिचारात् । तदुक्तं तत्त्वसङ्ग्रहे शान्तरक्षितेन ->
सन्निवेशविशिष्टत्वं यादृग्देवकुलादिषु । कर्तर्यनुपलब्धेऽपि यदृष्टौ बुद्धिमद्गतिः ।। तादृगेव यदीक्ष्येत तन्वगादिषु धर्मिषु । युक्तं तत्साधनादस्माद् यथा भीष्टस्य साधनम् ।। अन्नयन्यतिरेकाभ्यां यत्कार्यं यस्य निश्चितम् । निश्चयस्तस्य तद्दष्टाविति न्यायो व्यवस्थितः ।।
उपादानप्रत्यक्ष विषयता सम्बन्ध से गुणादि में भी रह सकता है, क्योंकि 'यह कपाल कपालनीलरूप का उपादान कारण है, 'यह नीलकपाल नील घट का कारण है' इत्याद्याकारक कुलालादिनिष्ट उपादानप्रत्यक्ष में गुण भी विषय होने से वह विषयता सम्बन्ध से कपालनीलरूप आदि गुण में भी रहेगा। अतः गुणादि में जन्य भाव की उत्पत्ति के निवारणार्थ समवाय से जन्य भाव के प्रति तादात्म्य से द्रव्य को कारण मानने की आवश्यकता होगी । फलतः द्रब्यत्व से पृथक् कारणता की कल्पना का गौरव होगा । इस गौरव के निवारणार्थ ईश्वरप्रत्यक्ष को द्रव्यमात्रविषयक मानना ही मुनासिब है।
द्रव्यनिष्ठ. इति । यहाँ नैयायिक की ओर से यह कहा जाय कि ->"ईश्वरप्रत्यक्ष को सर्वविषयक मानने पर भी गुणादि में जन्य भाव की उत्पनि के निवारणार्थ जन्य भाव और द्रव्य के बीच स्वतन्त्र कार्य-कारणभाव की कल्पना का गौरव नहीं है, क्योंकि हम समवाय सम्बन्ध से जन्यभावात्मक कार्य के प्रति द्रव्यनिष्ठ लौकिक विषयता सम्बन्ध से प्रत्यक्ष को कारण मानते हैं। उपदर्शित रीति से कुलालादि का प्रत्यक्ष गुणादि में विषयता सम्बन्ध से रहता है, किन्तु द्रव्यनिष्ठ लौकिक विषयता सम्बन्ध से वह गुणादि में नहीं रहता है, क्योंकि द्रव्यनिष्ट लौकिकविषयता गुणादि का ब्यधिकरण सम्बन्ध है । लौकिक विषयता का द्रव्यनिष्ठत्वविशेषण लगाने से वह प्रत्यक्ष इस सम्बन्ध से केवल द्रव्य में ही रहेगा । अतः ईश्वर को सर्वविषयक प्रत्यक्ष का आश्रय मानने पर भी द्रव्यनिष्ट लौकिक विषयता को कारणतावच्छेदकसम्बन्ध मानने से ही गुणादि में जन्य भाव की उत्पत्ति
-
-
-