SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ * स्वकृतिप्रयोज्यताज्ञानस्य प्रवर्तकत्वम् वस्तुतः कृतेरपि चेष्टादिव्दारा विलक्षणसंयोगं प्रत्येव हेतुता न तु घट मात्रं प्रत्यपि, मानाभावात् । न चैवं कुम्भकारादेः स्वकृतिसाध्यताज्ञानं विना घटादी प्रवृत्तिः कथं १ इति वाच्यम्, स्वकृतिप्रयोज्यताज्ञानस्यैव तत्र प्रवर्तकत्वात् । 'स्वप्रयोज्यविजातीयसंयोग* जयलता न प्रागभावप्रतियोगित्वलक्षणकार्यत्वावच्छिन्ने सकर्तृकत्वसिद्धिः । अस्तु वा यथाकथञ्चित् कार्यमात्रे सकर्तृत्वसिद्धिः । तथापि सकर्तृकत्वं यदि प्रत्यक्षजन्यत्वरूपं तदा घटादी बाधः, प्रत्यक्षमेच्छाजनकत्वेन तत्राऽन्यथासिद्धत्वात् । अत एव चिकीर्षाजिन्यत्वलक्षणमपि तन सम्भवति, तस्या अपि कृतावेव हेतुत्वात् । अनेन ज्ञानस्य चिकीर्षाद्वारा कृतिजनकत्वमित्युक्तावपि न क्षतिः, तथापि घटादौ प्रत्यचजन्यत्वाऽसिद्धेः । 'अस्तु तर्हि कृतिजन्यत्वमेव सकर्तृकत्वं कृतेः चेष्टादिद्वारा घटादिजनकत्वात् । न हि व्यापारेण व्यापारिणोऽन्यथासिद्धिरिति तैया विकाशङ्कायां प्रकरणकृदाह- वस्तुत इति । कृतेरपि किमुत ज्ञानादेः ? इत्यपिशब्दार्थः, चेष्टादिद्वारा आदिपदेन पूर्वावयवविभागपूर्वसंयोगनाशग्रहणम्, विलक्षणसंयोगं कपालद्वयादिविजातीयसंयोगं प्रत्येव हेतुता न तु घटमात्रं घटत्वाद्यवच्छिन्नं प्रत्यपि, कुतः ? मानाभावादिति । कृतेः चेष्टादिद्वारा विजातीयसंयोगजनने एवोपक्षीणत्वेन घटादिकं प्रत्यन्यथासिद्धेः वदत्वाद्यवच्छिन्नजनकत्वे प्रमाणाभावादित्यर्थः । = = ४२८ परकीयशङ्कामपहस्तयितुमुपक्षिपति न चेति । वाच्यमित्यनेनाऽस्यान्वयः । एवं कृतेः घटत्वाद्यवच्छिन्नजन्यतानिरूपितजनकत्वशून्यत्वे सति कुम्भकारादेः स्वकृतिसाध्यताज्ञानं = स्वसमवेत कृतिनिष्ठजनकतानिरूपितजन्यताबोधं विना घटादी प्रवृत्तिः = घटाद्युद्देश्यकप्रवृत्तिः, उद्देश्यकत्वस्य सप्तम्यर्थत्वात् कथं स्यात् ? यद्धर्मावच्छिन्नोद्देश्यकं प्रवर्तनं तद्धर्मे स्वप्रयत्नजन्यतावच्छेदकत्वज्ञानस्य तद्धर्मावच्छिन्ने स्वप्रयत्नजन्यत्वज्ञानस्य वा प्रवर्त्तकत्वनियमात् । न हि कोऽपि मेद्यानयने प्रवर्त्तते तत्र स्वकृतिसाध्यत्वावबोधस्य विरहात् । ततश्च घटादेः कृत्यजन्यत्वे तत्र स्वकृतिसाध्यत्वज्ञानविरहेण कुलालादिप्रवृत्तिः नैव स्यादिति तदन्यथानुपपत्त्या कृतेः घटादिजनकत्वमकामेनाऽपि व्यवहारानुपातिना ऽभ्युपगन्तव्यमिति शङ्काशयः । प्रकरणकृत्समाधत्ते स्वकृतिप्रयोज्यताज्ञानस्यैवेति । एवकारेण स्वकृतिसाध्यताज्ञानस्य व्यवच्छेदः कृतः । तत्र - घटादी, कुलालादीनां प्रवर्त्तकत्वात् । इदमत्र प्रकरणकृत आकूतम् साध्यं नाम साक्षात् जन्यं प्रयोज्यं नाम साक्षात् परम्परया वा जन्यम् । स्वकृतिसाध्यताज्ञानस्यैव प्रवर्त्तकत्वाभ्युपगमे स्वकृत्या परम्परया जन्यत्वज्ञानस्य व्यवच्छेदः भवति । न चैतावासकांचे किमपि कारणमस्ति बाधकाभावात् । अतः स्वकृतिप्रयोज्यताज्ञानस्यैव प्रवर्त्तकत्वमङ्गीकार्यम् । युक्तञ्चैतत्, अन्यथा कृषिवलादीनां कृष्यादी प्रवृत्तिः कथं घटामश्चेत् ? न हि तत्र तेषां स्वकृतिसाध्यताज्ञानमस्ति । स्वकृतिप्रयोज्यताज्ञानं तु घटाद कुम्भकारादेः बाढमस्ति घटादेः कपालद्वयविजातीयसंयागादिजन्यत्वात् । अतो न कुलालादेः घटादौ प्रवृत्त्यनुपपत्तिः । परः शते स्वप्रयोज्यविजातीयसंयोगसम्बन्धेनेति । स्वपदेन कुलालादिकृतिग्रहणं तत्प्रयोज्यः कपालादिसमवेतो * कुलालादिप्रयत्न विज्ञातीयसंयोग के प्रति ही कारण - स्याद्वादी वस्तुत इति । वस्तुस्थिति तो यह है कि ज्ञानजन्य इच्छा से जन्य प्रयत्न भी चेष्टा के द्वारा विलक्षणसंयोग के प्रति ही हेतु है, न कि घटमात्र के प्रति भी, क्योंकि घटमात्र के प्रति भी हेतुता के स्वीकार में कोई प्रमाण नहीं है । यहाँ यह शंका हो सकती है कि 'विलक्षण संयोग मात्र के प्रति ही कृति चेष्टा के द्वारा कारण होने पर घटादि के उद्देश्य से कुम्हार आदि प्रवृत्ति कैसे करेंगे ? स्वकृतिसाध्यताप्रकारक ज्ञान प्रवर्तक होता है । कुम्हार के प्रयत्न से विजातीय संयोग साध्य होने पर उद्देश्य से कुम्हार प्रवृत्ति करेगा, मगर घट तो कुम्हारप्रयत्न से साध्य = जन्य नहीं होने से घटोद्देश्यक कुम्हार प्रवृति नहीं हो सकती' ८ मगर यह शंका उचित नहीं है, क्योंकि घटादि में स्वकृतिसाध्यताज्ञान कुम्हार आदि को नहीं होने पर भी स्वकृतिप्रयोज्यताज्ञान तो होता है। कुम्हारादि के प्रयत्न से चेष्टाद्वारा विजातीयसंयोग (= कपालद्वयविलक्षणसंयोगआदि) जन्य होता है और विजातीय संयोग से घटादि जन्य होता है। अतः घटादि कुम्हारादि के प्रयत्न से जन्य नहीं होता है, किन्तु प्रयोज्य होता है । साक्षात् हेतु को कारण कहते हैं और साक्षात् या परम्परया से हेतु को प्रयोजक कहते हैं । अतः घटादि के प्रति कुम्हारादि का प्रयत्न प्रयोजक है । कुम्हारादि को स्वप्रयत्न में घटादिप्रयोजकता का ज्ञान होने से घटादि के उद्देश्य से कुम्हारादि की प्रवृत्ति हो सकती है। यहाँ नैयायिक की ओर से यह कहा जाय कि “कुम्हारादि .
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy