SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ * शिवादित्य शेषानन्त-पक्षधरमिश्रमतनिरासः * तस्मा द्रव्यत्वमेव सकलप्रमाणसिद्धं न्याय्यमित्यधिकमनया दिशा स्वधियाऽभ्यूहनीयम् । 'यथात्थ भगवन्नि' त्युक्त्या च भगवद्द्वचनेऽप्रामाण्यशङ्काकलङ् कलेशाऽसम्पर्क सूचना * जयलता दोष इति वक्तव्यम्, तथापि 'तमो नीलं न नीलिमे 'ति प्रत्ययानुपपत्तेः, 'इह महानन्धकार' इति प्रतीते भ्रमत्वापत्तेः' 'गुणे शुक्लादय: पुंसि' (अ.को. १/५/१७) इत्यमरकोशवचनेन शुक्लादिपदजन्यशुक्लत्वाद्यवच्छिन्नमुख्यविशेष्यताकशाब्दबोधे पुलिङ्गकशुक्लादिपदशक्तिज्ञानजन्योपस्थितेर्हेतुत्वेन 'नीलस्तम' इतिप्रयोगप्रसङ्गाच्च । न च नीलस्य तमोविशेषणत्वमेव, अनुक्तलिङ्गविशेषणपदानाञ्च विशेष्यलिङ्गताया औत्सर्गिकत्वाद् नीलपदे क्लीबत्वमिति वाच्यम्, नीलस्य सामान्यतया विशेष्यत्वात्, विशेषणविशेष्यभावे कामचारभिधानस्य परस्परव्यभिचारितदुभयविषयत्वादिति । तस्मात्तमसो द्रव्यत्वमेव सकलप्रमाणसिद्धं न्याय्यमिति । -> 'नीलोरोपविशिष्टतेजः संसर्गाभावस्तम इति शिवादित्यवचनमपि अविचारितरमणीयम्, नीलारोपाद्यग्रहेऽपि तमस्त्वग्रहात् तादृशतमस्त्वावच्छिन्नधर्मिकनीलारोपाsयोगाच्च । शेषानन्तवचनमपि न मनोहारि, → तेजः प्रतियोगिका भावेनैव तमोव्यवहार:, तत्र तत्तेजोज्ञानं प्रतिबन्धकमिति <| स्पष्टगौरवात् व्यवहर्तव्यज्ञाने सति सत्याञ्चच्छायां व्यवहारेऽधिकानपेक्षणाम् । ४०८ -> 'उद्भूतानभिभूतरूपवत्तेजः सामान्याभावो न तमः, तेजोध्वंसप्रागभावाधिकरणे तत्सामान्याभावासत्त्वेन तमः प्रतीत्य. नुपपत्ते:, किन्तु तादृशतत्तत्तेजोव्यक्तीनां विशेषाभावसमुदाय एवान्धकारपदार्थ' - इति पक्षधर मिश्रमत्तमपि न चारु, प्रकृष्टालोकेऽपि रूपादी संयोगेनालोकाभावसत्त्वादन्धकारव्यवहारापत्तेः, 'इदं तम' इति प्रतीतावपि तत्र भावत्वाभावत्वसंशयात्, ध्वंसप्रागभावयोः स्वप्रतियोग्यत्यन्ताभावविरोधित्वे मानाभावाच्च । यत्तु 'संयोग- संयुक्तसमवायादिनानासम्बन्धावच्छिन्नप्रतियोगिताकनानालोका भावनिष्ठं तमस्त्वमप्यखण्डमेकमेव, तेन न 'प्रकृष्टालोकेऽपि रूपादी संयोगेनालोकाभावसत्त्वादन्धकारव्यवहारापत्तिः, न वा नानालोकभावेष्वनुगततमोव्यवहारानुपपत्तिः, न वा 'इदं तम' इति प्रतीतावपि तत्र भावाभावत्वसंशयानुपपत्तिः, इदन्त्वावच्छेदेन तमस्त्वग्रहेऽपि आलोका भावत्वाऽग्रहादि 'ति मतं तदपि न रमणीयम्, तथा सति तत्रोत्कर्षायकर्षाऽसम्भवादन्धतमसावतमसादिविशेष प्रत्ययानुपपत्तेः । न च तमस्त्ववदन्धतमसत्वादेरप्यखण्डोपाधित्वमेवेति वाच्यम् पूर्वोक्तरीत्याऽन्धकारेऽन्धकारापत्तेर्दुवारत्वात्, महागौरवकलङ्किततादृशक्लिष्टकल्पनापेक्षयाऽतिरिक्ततमोद्रव्यकल्पना या एव न्याय्यत्वाचेत्याशयेनाह अधिकमनया दिशा स्वधियाऽभ्यूहनीयमिति । तच्चाऽस्माभिस्त्रैव तत्तस्थले लेशतो दर्शितमेवेति तमोद्रव्यत्ववादः । एतद्वचः प्रकाशाद् ध्वान्तेऽभावत्वभ्रमः तमः । विलीयतां परेषां तु स्यां कृतार्थस्तदा ह्यहम् ||१|| 'यथात्थे' त्यादिकं स्पष्टम् । ही अन्धकार है" - किन्तु यह मन्तव्य भी अनादरणीय है, क्योंकि निराश्रय रूप न्यायमत में असम्भावित है । यहाँ यह नहीं कहा जा सकता कि 'भूतल में नील रूप का आरोप होने से भूतल ही आरोपित नील रूप का आधार है', <- क्योंकि आरोपित नील रूप का आश्रय निश्चित नहीं है। कभी भूतल में तो कभी पर्वत में तो कभी गुफा में नील रूप का भान होने से नील रूप का नियत आश्रय अनुपलभ्यमान है । अतः भूतल आदि को ही नील रूप का आश्रय नहीं माना जा सकता है । किन्तु स्वाभाविक नील रूप के आश्रय के स्वरूप में ही अन्धकार द्रव्य का स्वीकार करना उचित है, जो प्रकृष्ट आलोक की विद्यमानता में नहीं रहता है । सकल प्रमाण से अन्धकार में द्रव्यत्व ही सिद्ध होता है । अतः अन्धकार द्रव्यात्मक मानना ही न्याय्य है । इस सम्बन्ध में अधिक विचार भी किया जा सकता है। यहाँ जो कुछ बताया गया है, वह तो दिग्दर्शनमात्र है। इसी दिशा में अपनी बुद्धि से वाचकवर्ग स्वयं विचार करें इस बात की सूचना देकर प्रकरणकार महामहोपाध्यायजी महाराज अन्धकारवाद को समाप्त करते हैं । * रागद्वेषशय के बिना सत्यवचन असंभवित यथात्म इति । कलिकालसर्वज्ञ श्रीमद् हेमचन्द्रसूरीश्वरजी महाराजा ने वीतरागस्तोत्र के अष्टम प्रकाश की पाँचवी कारिका के उत्तरार्ध में कहा है कि 'हे भगवंत ! आपने जैसा कहा है वैसा मानने पर कोई भी दोष प्रसक्त नहीं है । इस -
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy