________________
* एकाऽपरपदसूचिताऽस्वरसविभावनम् * मूर्त्तत्वेनैव तथात्वम् । मनसि द्रव्यानुत्पत्तिस्तु विजातीयसंयोगरूपहेत्वन्तराऽभावादि
त्यपरे ।
रातु - द्रव्यारंभकतावच्छेदकतया पृथिव्यादिचतुष्वैव भूतत्वाख्यो जातिविशेषः कल्प्यते ।
जयलता कै
एके इत्येवं वदता स्वकीयाऽस्वरसोद्भावनं कृतम् । तद्वीजञ्चेदम् - मनोभिन्नत्वविशिष्टमूर्त्तत्वं तथा यदुत मूर्त्तत्वविशिष्ट मनोभिन्नत्वम् ? इत्यत्र विनिगमनाविरहात् । घटादावपि समवायेन द्रव्यान्तरप्रसङ्गस्य दुर्वारत्वात् । अन्त्यावयविभिन्नत्वविशेषणोपादाने विशेष्यविशेषणभावे विनिगमकाभावात् महागौरवाच्चेति भावनीयम् ।
द्रव्यसमवायिकारणत्वस्थल एवापरेषां मतं व्याकरोति मूर्त्तत्वेनैवेति । एवकारेण द्रव्यत्व मनोभिन्नमूर्त्तत्वादेर्व्यवच्छेदः कृतः | तथात्वं = द्रव्यसमवायिकारणत्वम् । नहि मनसि व्यभिचार: किं पाणिपिधेयः ? इत्याशङ्कायामाह - मनसीति । मूर्त्तत्त्ववति । द्रव्यानुत्पत्तिः तु विजातीयसंयोगरूप हेत्वन्तराभावादिति । जन्यद्रव्याऽसमवायिकारणी भूतविलक्षणसंयोगविरहात् मनसि न समवायेन द्रव्यमुत्पद्यते, सामग्रीवैकल्ये कार्यत्पादपादनाऽयोगात् । ततश्च न गौरवादिदोषावकाशः । युक्तश्चैतत् सम्भवति क्लाता गुरुधर्मविशेषे सामान्यधर्मस्य कारणताद्यनवच्छेदकत्वात्, अन्यथा द्रव्यत्वमपि घटत्त्वावच्छिन्नजनकतावच्छेदकं प्रसज्येतेत्यपरेषामभिप्रायः ।
-
-
'अपरे ' इत्यनेन प्रकरणकृता स्वकीयाऽस्वरसीद्भावनं कृतम् । तद्भीजचैवम्, मनसि विजातीयसंयोगलक्षणहेत्वन्तरविरहे मानाभावात्. यत्क्रियया घंटे आरम्भको मनसि चानारम्भकः संयोगों जनितः तत्क्रियाजन्यतावच्छेदाय तत्रोक्तवैजात्यस्याऽऽवश्यकत्वात् । न च मनोऽन्यमूर्त्तत्वेनैव तथात्वमिति वक्तव्यम्. गौरवात् । एवञ्च तादृशजातिकल्पने, विजातीयसंयोगकल्पने नोदनत्वादीनां तद्वैजात्यव्याप्यत्वकल्पने तदवच्छिन्नकारणताकल्पनेच महागौरवात् वरमतिशय एवाऽनतिप्रसक्तः द्रव्यजनकः कल्यत इति । मनसि सर्वदा विजातीयसंयोगविरहे च नित्यत्वे सति स्वरूपयोग्यस्य फलावश्यम्भाव इति नैयायिकराद्धान्तभङ्गस्तु परस्याधिकदोष इति दिक् ।
= द्रव्य
अत्रैव कस्यचिन्मतमपाकर्तु मावेदयति यत्त्विति । नदपमतमित्यनेनाऽस्यान्वयः । द्रव्यारम्भकतावच्छेदकतया समवायिकारणतावच्छेदकतया पृथिव्यादिचतुर्षु = पृथिवीजलतेजोवायुषु एवपदेनाकाशप्रभृतिव्यवच्छेदः कृतः, भूतत्वाख्यो " जातिविशेषः कल्प्यते = अनुमीयते । प्रयोगस्त्यम् पृथिव्यादिचतुष्कनिष्ठा समवायसम्बन्धावच्छिन्नद्रव्यनिष्ठकार्यतानिरूपिता तादात्म्यसम्बन्धावच्छिना कारणता किञ्चिद्धर्मावच्छिन्न कारणतात्वात् कपालनिष्ठघटकारणतावत् । तादृशकारणताया गगनाद्यमें समवाय सम्बन्ध से अन्य द्रव्य की उत्पत्ति हो सकती नहीं है । कारणतावच्छेदक धर्म से शून्य से कार्योत्पाद का आपादन कैसे हो सकता है ?
३८६
* मूर्तत्व ही द्रव्यसमवायिकारणतावच्छेदक
अपरमत )
नेत्र तथा इति । प्रकरणकार यहाँ अपर विद्वानों के अभिप्राय को बताते हैं कि 'मूर्त्तत्व ही द्रव्यसमवायिकारणतावच्छेदक धर्म है, न कि मनोभिन्नमूर्त्तत्व, क्योंकि वैसा मानने में गौरव है। यहाँ यह शंका करना कि “मूर्त्तत्व को द्रव्यसमवायिकारणतावच्छेदक मानने पर मन में भी समवाय सम्बन्ध से द्रव्य की उत्पत्ति होने की आपत्ति होगी, क्योंकि मन में मूर्त्तत्व रहता है" ठीक नहीं है । इसका कारण यह है कि मन में द्रव्यसमवायिकारणतावच्छेदक मूर्त्तत्व होने पर भी विजातीयसंयोगात्मक अन्य हेतु न होने की वजह ही मन में समवाय सम्बन्ध से द्रव्य की उत्पत्ति नहीं होती है । एक कारण से ही कार्य की उत्पत्ति नहीं होती है, किन्तु सामग्री से ही कार्य का उत्पाद होता है । अतः मूर्त्तत्व को द्रव्यसमवायिकारणतावच्छेदक मानने में कोई दोष नहीं है ।
-
द्रव्यारम्भकतावच्छेदक भूतत्वज्ञाति नहीं हो सकती
यत्तु इति । यहाँ अन्य विद्वानों का यह कथन है कि द्रव्यारम्भकतावच्छेदक न तो त्रव्यत्व है, न तो मूर्त्तत्व किन्तु भूतत्व है । इसका कारण यह है भूतत्व जाति की सिद्धि ही द्रव्यसमवायिकारणतावच्छेदकविधया होती है । द्रव्य का समवायिकारण पृथ्वी, जल, तेज और वायु होता है । अतः भूतत्व जाति भी इन चारों में ही रहेगी, न कि अन्य में भूतपद का शक्यतावच्छेदक भी भूतत्व जाति ही है । जहाँ जहाँ भूतत्व जाति रहती है, उसमें ही भूतपद का प्रयोग होता