SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ .. %3D *दिनकरभट्ट-रामरुद्रभट्टमतसमीक्षणम् * कि प्रकाशकरूपाभावस्य तमस्त्वे पृथिव्यादौ सदा तमोव्यवहारापत्तिः, समवायेन | ---.. * गयलता * त्वात् । यद्बा मास्तु वायूष्मादेः त्वाचसाक्षात्कारः मास्तु च संख्या-परिमाणादिसाधारणज्यासज्यवृत्तिगुणत्वाचत्वावच्छिन्नं प्रति आश्रयत्वाचाभावस्य प्रतिबन्धकतया वाय्बादिवृत्तिसङ्ख्यागुणस्यापि त्वाचादिसाक्षात्कार; परन्तु वाय्वादिवृत्तिक्रियायाः वाय्वादिघटितसनिकर्षेण वाय्वादिवृत्तिवान्दोबरच-द्रनालाजिारो मनसायात रस्तु मीमांसकाभिमतो दुर्वार एव, द्रव्यान्य-द्रव्यसमवेतत्वाचत्वावच्छिन्नं प्रति त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतस्पर्शवत्समवायत्वेनैव प्रत्यासत्तित्वात् । त्वक्संयुक्तप्रकृष्टमहत्त्वोद्भूतरूपस्पर्शवत्समबायत्वेन प्रत्यासत्तित्वे गौरवात्, वायूष्मादिस्पर्शत्वाचे व्यभिचाराचेति भावनीयम् । नव्यास्तु 'बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षमात्रे न रूपं कारणं, प्रमाणाऽभावात्किन्तु चाक्षुषप्रत्यक्ष रूपं स्पार्शने च स्पर्शः कारणं, अन्वयन्यतिरेकात् । 'बहिरिन्द्रियजन्यद्रव्यप्रत्यक्षत्वावच्छिन्ने किं कारणं ?' इति चेत्, न किञ्चिदपि, आत्माऽवृत्तिशब्दभित्रविशेषगुणवत्त्वं वा प्रयोजकमस्तु । 'रूपस्य कारणत्वे लाघवमिति चेत् ? न, वायोस्त्वगिन्द्रियेणाऽग्रहणप्रसङ्गात् । इष्टापत्तिरिति चेत् ? तर्हि उद्भूतस्पर्शस्यैव तथात्वं किं न स्यात् ? प्रभाया अप्रत्यक्षत्वे त्विष्टापत्तेः सम्भवात् । न च 'प्रभा' पश्यामी'त्यनुव्यवसायस्यैव प्रभाप्रत्यक्षत्वे प्रमाणत्वात्रैवमिति वक्तव्यम, 'वायं स्पशामी'त्यनुव्यवसायस्याऽपि वायुस्पार्शनलसाधने बद्धकक्षत्वात् । प्रभावत् बायोरण्येकत्वं गृह्यत एव, क्वचित् सङ्ख्यापरिमाणाद्यग्रहो सजातीयसंवलनादिस्वरूपदोषादित्याहुः । यत्तु दिनकरेण 'प्रभाया अप्रत्यक्षे त्विष्टापत्तिरित्येव किं न स्यादिति तदपि न 'उपरिदेशे विहङ्गम' इत्यत्र प्रभामण्डलस्यैवोपरिदेशतया तत्प्रत्यक्षं विनोपरिदेशे विहङ्गम इति प्रत्यक्षानुपपत्तेः' (मु.दि. १.४२५) इत्युक्तं तन मनोरमम्, शाब्दबोधे प्रथमान्तपदोपस्थाप्यस्यैव मुख्य विशेष्यतया भाननियमेन उपरिदेशस्या प्रत्यक्षत्वेऽपि तस्य विहङ्गमविशेषणतयोपनीतभानसम्भवादनुपपत्त्यभावात् । यदपि रामरुद्रीये 'उपनीतं विशेषणतयैव भासत इति नियमादुपरिदेशस्या प्रत्यक्षत्वे तस्य प्रत्यक्षे मुख्य विशेष्यतया भानानुपपत्तिः, वायोरप्रत्यक्षत्वे तु न काचिदनुपपत्तिरस्तेि' (मु.रा. पृ.४२५) इत्युक्तं तदपि न चारु, 'शीतं वायु स्पृशामी'त्यचाधितानुव्यवसायानुपपत्तेरेव बायोः स्पार्शनत्वे प्रमाणत्वात् । एतेन शरीरवायुसंयोगानन्तरं 'शीतो वायुांती'त्यादिवायुमख्यविशेष्यकलौकिकसाक्षात्कारो न स्पार्शनः परन्तु मानस एवेत्यपि निरस्तम्, 'वायोः शीतं स्पर्श स्पृशामि', 'वायु स्पृशामी त्याद्यनुव्यवसायानुपपत्तेः । न चाऽसौ भ्रमः, तदनन्तरं बाधविरहात् । 'इदं रजतमि ति भ्रमानन्तरं 'नेदं रजतमि ति बाधनिश्चयादेव पूर्वतनप्रतीते: भ्रमत्वं कल्प्यते न तूत्तरकाले बाधनिश्चयाऽभाचे, अन्यथा घटादिविषयकप्रतीतीनामपि भ्रमत्वकल्पनापत्त्या शून्यवादिमतप्रवेशापातादिति दिक् । प्रकरणकार: प्रगल्भमते दोषान्तरमाविष्करोति - किश्चेति । समवायेन तदभावस्य = समवायसम्बन्धावच्छिन्नप्रति में विनिगमनाविरह दोष उपस्थित होता है। अर्थात् बहिरिन्द्रियजन्य द्रव्यविषयक प्रत्यक्ष के कारणीभूत उभय को उद्धृतरूपविशिष्ट नना या उद्धतस्पर्शविशिष्ट उद्धतरूपात्मक मानना ? इस विषय में कोई एकतरपक्षपाती युक्ति नहीं होने से उद्भूतरूपविशिष्टोद्भूतस्पर्शत्व और उद्धृतस्पर्शविशिष्टोद्भूतरूपत्र दोनों का रहिरिन्दिजन्य द्रव्यगोचर लौकिकज्ञान के कारणताबच्छेदकधर्मविधया स्वीकार करने की अपत्ति उपस्थित होने से प्रगल्भ के मत में ही हमारे पक्ष की अपेक्षा महागौरव दोष अनिवार्य होगा। अतः रहिरिन्द्रियजन्य द्रव्यप्रत्यक्ष के प्रति उद्भुत रूप एवं उद्भूत स्पर्श उभय को कारण नहीं माना जा सकता, किन्तु व्यचाक्षुष के प्रति उद्भूत रूप को एवं द्रव्यस्पार्शन प्रत्यक्ष के प्रति उद्भूत स्पर्श को ही कारण मानना उचित प्रतीत होता है। अतः चन्द्रादि की प्रभा का चाक्षुष होने में कोई दोष-बाध नहीं है, क्योंकि उसमें उद्भूत रूप रहता है। अतः प्रौढप्रकाशन यावनेजोद्रव्य के संसर्गाभावात्मक अन्धकार के अतीन्द्रियत्व के प्रसंग को अवकाश नहीं है। इसलिए 'प्रकाशकरूपाभाव ही अन्धकार है' इस प्रगल्भवचन को मान्य नहीं किया जा सकता । * प्रगल्भमत में पृथ्वी आदि में सदा अन्धकारल्यवहार की आपत्ति * किश्च. इति । दूसरी बात यह है कि अन्धकार को प्रकाशकरूपाऽभावात्मक मानने पर पृथ्वी आदि द्रव्य में सदा, चाहे दिन हो या सत, अन्धकारव्यवहार की आपत्ति आयेगी, क्योंकि पृथ्वी का रूप प्रकाशक नहीं होने से समवाय सम्बन्ध से | प्रकाशक रूप का अभाव सदा रहता है। समवायसम्बन्धावच्छिन्न प्रतियोगिताक प्रकाशकरूपाभाव होने से मध्याह्न काल में भी
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy