SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १७ * महादेव नृसिंहशास्त्रिमतसमीक्षणम् * ३२६ 'विपरीतमेव किं न रोचये:' ? 'आलोकस्य चाक्षुषजनकसंयोगाश्रयत्वेन नैवमिति चेत् ? ल, चक्षुरप्राप्यकारितावादिनामस्माकं तमः संयुक्तचाक्षुषं प्रति योग्यताविशेषकारणत्वस्यैवेष्ट * गयलता व्यवहारश्वोपलक्षणं तादृशज्ञानस्य । यथा घटाभावाभावस्य घटसमनियतत्वेन घटेनैव घटाभावाभावव्यवहारोपपत्तेः घटाभावाभावस्य न बटातिरिक्तत्वं तथैव तमस आलोकाभावसमनियतत्वेन तेनैव तमोव्यवहारोपपत्ती तस्य नालोका भावव्यतिरिक्तत्वं, गौरवादिति नैयायिकाशयः । तदपाकरणाय प्रकरणकृत् प्रतिबन्धा प्राह विपरीतमेव = 'तमोऽभावेनैवाऽऽलोकव्यवहारोपपत्तेर्नालीकस्य इव्यत्वकल्पनमित्येव किं न रोचयेः १ 'घटो नास्तीति प्रतीत्या यथा घटाभावोऽवश्यक्लृप्तः तथा 'तेजो नास्ती' तिधिया | तेजोऽभावो ऽप्यवश्यवलृप्तत्वेनोपपादनीयः येन तमसः तदात्मकत्वं स्यात् । तच्च न सम्भवति, तेजोलक्षणाऽतिरिक्तद्रव्ये माना- ! भावात् तमोद्रव्याऽभावस्यैव तेजस्त्वसम्भवात्, तमो द्रव्याभावेनैबाऽऽलोकव्यवहारोपपत्तेः, तस्याऽलोकसमनियतत्वादित्येव किन्न स्यात् ? इति प्रतिबन्द्याशयः । एतेन 'अन्धकाराभाव एव तेजः किन्न स्यादिति तु न सम्यक्, उष्णस्पर्दा भास्वररूपबुद्धेरनुपपत्तेः' (मु.दि.प्र.९३) इति महादेव भट्टवचनमपि प्रत्याख्यातम्, 'आलोकाभाव एव तमः किन्न स्यादिति तु न सम्यक्, | तमस्युद्भूतशीतस्पर्श-नीलरूप-कर्म-विभागादिबुद्धेरनुपपत्तेः' इत्यस्याऽऽपि जागरूकत्वात् । एतेनोष्णस्पर्शान्यधानुपपत्त्या तेजसोभावरूपत्वमावश्यकमिति ( मु.प्र. पू. १३) नृसिंहशास्त्रिवचनं प्रतिबन्द्याकलितमिति दर्शितम् । न नैयायिकः साम्प्रतमालीकस्य तमोऽभावात्मकत्वे बाधकमाह- आलोकस्येति । चाक्षुपजनकसंयोगाश्रयत्वेन = चक्षुरिन्द्रियजन्यसाक्षात्कारजनकसंयोगाधिकरणत्वेन नैवं नालोकस्य नमोऽभावात्मकत्वकल्पनं, संयोगस्य गुणत्वेन द्रव्यमात्रवृत्ति - त्वात्, तदाश्रयस्य द्रव्यत्वौचित्यात् । एकावच्छेदेनाऽऽलोकवति अपरभागावच्छेदेन चक्षुः संयोगाच्चाक्षुषापत्तेर्निराकरणाय चक्षुःसंयोगावच्छेदकावच्छिन्नालीकसंयोगस्य हेतुत्वाऽभ्युपगमेन तदाश्रयस्याऽऽलोकस्य द्रव्यत्वमावश्यकमिति नैयायिकाभिप्रायः | I भो ! नैयायिक ! यदि चक्षुः प्राप्यकारि स्यात्तदा तु चक्षुः संयोगावच्छेदकावच्छिन्नालोकसंयोगत्वेन चाक्षुषहेतुत्वं सम्पनीपद्येत । परं तदेव नास्ति । अतो न तदाश्रयत्वेनालोकस्य द्रव्यत्वमुपपद्येत । अस्तु वा 'तुंष्यतु' इति न्यायेन चक्षुषः प्राप्यकारित्वं तथापि न तादृशालोकसंयोगत्वेन चाक्षुषकारणतावच्छेत्तुमर्हति आलोकसंयोगं विनाऽपि मन्दान्धकारदशायां शुक्लबलाकादिवाक्षुषोपलम्भेन व्यतिरेकव्यभिचारात् । तदनुरोधेन तमः संयुक्तविषयकचाक्षुषत्वावच्छिन्नं प्रति तमः संयुक्तविषयकज्ञानावरणकर्मक्षयोपशमलक्षणयोग्यताविशेषस्य कारणताऽस्माकमभिमतेति न चाक्षुषत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वेनालोकसंयोगकल्पना युक्तिमती, येन तदाश्रयत्वेनाऽऽलोकस्य द्रव्यत्वं सिध्येतेत्याशयेन प्रकरणकारः दर्शितनैयायिकमतं निराकरोति नेति । चक्षुरप्राप्यकारितावादिनामिति । एतद्विशेषणोपादानेन चक्षुः संयोगस्य चाक्षुषकारणताशरीरबहिर्भाचः कृतः । | तमः संयुक्तचाक्षुषं प्रति = तमः संयुक्तद्रव्यविषयकचाक्षुषत्वावच्छिन्नं प्रति । अनेनाऽऽलोकसंयोगस्य चाक्षुत्रकारणता प्रति - को उसका विषय मानने में लाघव है, क्योंकि आलोकाभाव उभयमतसिद्ध है, जब कि अन्धकार नामक नवीन द्रव्य वादीप्रतिवादीउभय के मत में सिद्ध नहीं है । जहाँ जहाँ प्रकाशाभाव होता है, वहाँ वहाँ अन्धकार का व्यवहार होता है और जहाँ जहाँ अन्धकार का व्यवहार होता है, वहाँ वहाँ प्रकाशाभाव अवश्य रहता है । समनियत होने की वजह अन्धकारत्वप्रकारक प्रतीति के विशेष्यविधया आलोकाभाव ( = प्रकाशाभाव) का अंगीकार करना ही उचित है, न कि अतिरिक्त द्रव्य काट-1" मगर यह नैयायिकमान्यता ठीक नहीं है । क्योंकि इसके खिलाफ में यह भी कहा जा सकता है कि- " प्रकाश अन्धकाराभावस्वरूप ही है, न कि अतिरिक्त द्रव्य, चूँकि जहाँ जहाँ प्रकाश का व्यवहार होता है, वहाँ वहाँ अन्धकारद्रव्याभाव रहता है और जहाँ जहाँ अन्धकारद्रव्याभाव रहता है, वहाँ वहाँ ही प्रकाश का व्यवहार होता है । इसलिए 'यह प्रकाश है' इस व्यवहार । के विषयरूप में अतिरिक्त प्रकाश का स्वीकार करने की अपेक्षा अन्धकाराभाव का ही स्वीकार क्यों न किया जाय" १ अतः अन्धकार को प्रकाशाभावस्वरूप मानना या प्रकाश को अन्धकाराभावस्वरूप मानना ? इस विषय में कोई नियामक नहीं है । यदि नैयायिक की ओर से यह कहा जाय कि "अन्धकार प्रकाशाभावस्वरूप माना जा सकता है, क्योंकि इस पक्ष में कोई बाधक नहीं है । मगर प्रकाश को अन्धकाराभावस्वरूप नहीं माना जा सकता, क्योंकि आलोक (= प्रकाश) तो चाक्षुषप्रत्यक्षजनक आलोकसंयोग का आश्रय है । आलोक का द्रव्य के साथ संयोग द्रव्यादिविषयक चाक्षुष साक्षात्कार का जनक है, जो आलोकवृत्ति हो कर ही चाक्षुष प्रतीति को उत्पन्न करता है, अन्यथा अन्धकारस्थित अन्य का भी चक्षुरिन्द्रियसंयोग से साक्षात्कार होने लगेगा। संयोग तो गुण है । गुण का आश्रय द्रव्य ही होता है । अतः आलोक ( प्रकाश)
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy