SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ३०५ मध्यमस्यावादरहस्ये खण्डः २ - का.५ * प्रभायामुद्भूतरूपस्योद्भूतस्पर्शव्याप्तिभङ्ग: * प्रभायां व्यभिचाराच्च । न च उदभूतनीलरूपवत्वमेवोद्भुतस्पर्शव्याप्यामः न च धूमे व्यभिचारः, तत्राऽप्युभूत =* गयलता * = स्याद्रादी हेत्वन्तरं प्रह- प्रभायां व्यभिचाराच्चेति । प्रभाया उद्धृतरूपवत्त्वेऽप्युद्भूतस्पर्शविरहेण हेतोर्व्यभिचारित्वादित्यर्थः । एतेनोद्भूतरूपमुद्भुतस्पर्शव्याप्यं, तस्य उद्भूतस्पर्शाभावबद्वृत्तित्वस्य क्याप्यदृष्टत्वादिति प्रत्युक्तम् । अत एव 'नीलं तम' इत्यादिप्रतीतेन्तत्वमपि प्रत्याख्यातम् । इत्यश्च साधूक्तम् - 'तमसो द्रव्यत्वे रूपवत्त्वमेव मानमि' (दृश्यता ३०२ तमे पृष्ठे) ति । । यत्तु -> 'इन्द्रनीलप्रभासहचरितनीलभागस्तु स्मर्यमाणारोपेणैव तटाभायो नीलधीनिर्वाहाद् गौरवान्न कलाप्यते' <(दृश्यतां ३०३ तमे पुटे) इति तदप्यसत्, अनुभवाननुसारित्वात् । न हि तत्र दूरस्थनीलद्रव्यरूपस्मरणाऽऽरोपाऽनुभवोऽस्ति, इन्द्रनीलनभाया दृग्विषयत्वे सत्येवाऽऽबालाङ्गनानां नीलत्वप्रतीतेरुदयात् । एतेन 'कुङ्कुमादिपूरितभाण्डे स्मर्यमाणारोपेणैव बहिःपीतधीनिर्वाहादि' (दृश्यतां ३०३ तमे पृष्ठे) ति प्रत्युक्तम्, मानाभावात् । यदपि -> 'बहिर्गन्धोपलब्धेस्तु वाय्वाकृष्टानुद्भूतरूपभागान्तरणैदोपपत्तेः - (दृश्यतां ३०४ तमे पुटे) इत्युक्तं, तदपि न चारु, गन्धद्रन्यस्य वाय्वाकृष्टत्वानुद्भूतरूपवत्त्वकल्पनायां मानाभावेन गौरवात् । स्थिते चैवमुद्भतरूपस्योद्भुतस्पर्शव्यभिचारित्वे न तमस उद्भूतरूपवत्त्वे उद्भुतस्पर्शाभावो बाधक इति सिद्भमन्धकारस्य द्रव्यत्वमिति स्याद्वादिनोऽभिप्रायः । वस्तुतस्तु इन्द्रनीलमण्यादेः पृथ्वीत्वमेव न तु तैजसत्वम्, -> ‘फलिहमणिरयणविदुम' <- (जी.वि.लो.३) इति जीरविचारवचनात् । अत एव न तत्राऽऽरोपितनीलादिभागकल्पनाया आवश्यकत्वमिति । ननु प्रभायां व्यभिचारात् मास्तूद्भूतरूपस्योद्भूतस्पर्शव्याप्यत्वम्, उद्भूतनीलरूपस्य तु तत्त्वमन्बाधितमेव । अतः तमस उद्भुतनीलरूपवत्त्वे उद्भूतस्पर्शाभावस्य बाधकत्वमव्याहतम् । अत एव 'नीलं तम' इति प्रतीतेभ्रान्तत्वमनपायम्, ज्यापकाभावेन व्यायाभावनिश्चयादिति न तमसो द्रव्यत्वमिति नैयायिकाद्यभिप्रायमपाकर्तुं तदाशकां स्याद्वाद्याविष्करोति - न चेति । अस्य वाच्यमित्यनेनाइन्वयः । उद्भतनीलरूपवत्त्वमेवोद्भतस्पर्शव्याप्यमिति । एक्कारेण उद्धृतरूपवस्वं व्यवच्छिन्नम् । प्रयोगश्चात्रवम् - तमो नीलरूपवन, उद्भूतस्पर्शशून्यत्वात्, गुणवत् । अत एव 'नीलं तम' इति प्रीतिः भ्रमात्मिका, तदभावयति तदवगाहित्वात, 'पीतः शङ्ख इति प्रतीतिवत् । न च तस्या नीलत्वांशे भ्रमात्मकत्वेऽपि रूपत्वांशेऽभ्रमत्वात् रूपवत्त्वहतोस्तमसि द्रव्यत्यमबाधितमिति वाच्यम्, नीलरूपस्याऽसत्त्वेन नीलेतररूपस्य चाइसंभवेन यावद्रूपविशेषाभावकूटस्य रूपसामान्याभावसाधकत्वात् । अतस्तमो न द्रव्यमिति स्थितम् । ननद्भूतरूपवदुद्भूतनीलरूपमपि नोद्भूतस्पर्शव्याप्यम्, उद्भूतस्पर्शशून्यधूमवृत्तित्वात् । अतो नाऽन्धकारस्य उद्भूतनीलरूपवत्त्वे उद्भतस्पर्शाभावस्य बाधकत्वमित्याशङ्कां निराकर्तुं पर आह- न च धूमे व्यभिचार इति । वक्तव्यमिति शेषः । तन्निरासे परः हेतुमुपदर्शयति-तत्रापीति । धूमे पीति । उद्भूतस्पर्शसत्यादिति । धूमस्योद्भूतरूपाश्रयत्वेनोद्भूतनीलरूपस्य नोद्भूतस्पर्शव्यभिव्याप्ति का ग्राहक कोई प्रमाण नहीं है, प्रत्युत उक्त व्याप्ति को विघटित करने वाला प्रभा के उद्भत रूप में उद्भूत स्पर्श का व्यभिचार विद्यमान है । प्रदीप आदि की प्रभा में उद्भूत रूप होने पर भी उद्भुत स्पर्श नहीं होता है । दूरस्थ द्रव्य के स्मर्यमाण रूप के आरोप की कल्पना गौरवग्रस्त एवं अप्रामाणिक होने से स्याज्य है । अतः अन्धकार में उद्भूत रूप की वजह उद्भूत स्पर्श का आपादन नहीं किया जा सकता; क्योंकि उद्भुत रूप में उद्भुत स्पर्श की आपादकता ही नहीं है । अत एव 'नीलं तमः' यह प्रतीति भ्रमात्मक सिद्ध नहीं की जा सकती। इसलिए रूपबत्त्व देतु से अन्धकार में द्रव्यत्व की सिद्धि निराबाथ है। *उत नीलरूप भी 3.तस्पर्श का व्याप्य नहीं है - स्यादादी न' चो, इति । यदि एकान्तवादी की ओर से यह कहा जाय कि > "प्रभा में व्यभिचार होने से यदि उद्भूत रूप i में उद्भूत स्पर्श की न्याप्ति नहीं है, तो मत हो, पर उद्धृत नील रूप में तो उद्भुत स्पर्श की व्याप्ति निर्बाध ही है । अतः अन्धकार में उद्भुत नील रूप रहने की वजह उद्भुत स्पर्श की आपति तो अपरिहार्य है। इस व्याप्ति में यह शहा की जाय 'कि - 'धूम में उद्धत नील रूप होने पर भी उद्भत स्पर्श की उपलब्धि नहीं होने से उद्भत स्पर्श का अभाव सिद्ध होता है। उद्भूत स्पर्श से शून्य धूम में उद्भूत नील रूप रह जाने से उद्धृत नील रूप उद्भूत स्पर्श का व्यभिचारी सिद्ध होता है, जिससे तादृश व्याप्ति बाधित होती है। अतः अन्धकार में उद्धत नील रूप से उत्कट स्पर्श का आपादन नहीं किया जा सकता' . तो यह व्यर्थ है, क्योंकि चक्षु के साथ धूम का सम्बन्ध होने पर चक्षु से अश्रुपात होने के कारण धूम में उद्भुत स्पर्श
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy