________________
'देवाsugered शशकाः सदैव स्वानुकूला एष पतितुं लग्नाः । इत्थं क्रीडता तेन चाणक्येन किमभिरेव दिनैः सर्वषां गृहस्थानि रस्मानि जग्राह । कोऽपि तस्मिन्देवने तञ्जेतुं न शशाक । सर्वेऽपि हारितरत्नाः शोचितुं लग्नाः । हे भव्याः 1 पश्यत यथा गतानि तानि रत्नानि तेषां पुमरधिगतानि न भवितुमर्हन्ति । कदाचिसे हारिता जना देवसाहाय्यतया सञ्जित्वा गतानि निजरत्नानि तच्छकाशात्पुनर्लप्त्यन्ते । परन्त्वेतन्मनुष्यत्वं महता कष्टेनाऽधिगतं यथास्यति वर्हि तत्पुनर्नैव मिलिष्यति । अतो यवित वै।
३- मनुष्यस्वदौलभ्ये धान्यस्य १२ - दृष्टान्तमाह
तथा हि-यथा कचिद्राजा मरतक्षेत्रीयचतुर्विंशजातीयानि धान्यानि परस्परमिश्रितानि कृत्वा ततस्तेषामेकराशि विहितवान् । ततस्तेन राज्ञा काचिदतिवृद्धा कम्पिताखिलगात्रा गतशक्तिका दृष्टिहीना एकपदमपि गन्तुमशक्ता सदैव लालायितवक्त्रा जर्जरीश्री मणिता भो ! एतस्माद्राशेः सर्वजातीयधान्यानि पृथक २ कुरु । एवं प्रोक्ता साऽतिवृद्धा स्त्री तथाकर्तुं नैव शक्नोति । तथा ये प्रमादवशाद्धर्मविमुखा मनुष्यत्वमेतद् गमयन्ति तेषां पुनरेतत्प्राप्तिरसि दुष्करेति शास्त्रा सर्वैरेव धर्म आराधनीयः । ४- अथ मनुष्यत्वदौर्लभ्ये भूतस्य १३-दृष्टान्तं दर्शयति
तथाहि - जितशत्रो राज्ञो बहवः पुत्रा आसन् । दे सर्वे सुखमनुभवन्तः पितुरादेशकारिणो बभ्रुवुः । तस्य राजसमा सदनमतिरमणीयं महचरमासीत् । तत्र स्तम्भानामष्टोत्तरशतं नानाचिनैचित्रितमासीत् । प्रतिस्तम्भे चाष्टोत्तरशतसंख्यावन्तो हंसा पराजन्त । अबैकदा राहो ज्यायान् पुत्रो दध्यौ यथा ममाऽपि वार्धक्यमागतम् । अतिशुद्धोऽप्यसौ मे पिताद्यापि जीवति, राज्यं