________________
अथ निष्कासितौ मार्गे चलन्तौ कुत्रचिन्मदिरे निशि तस्थतुः। तत्र हस्तिपको निद्रितो जातो निशायर्या तत्र चौराः समाजग्मुः । अथ || प्रतिमागे धूपं ददतं रूपेणातिसुन्दरं चौरनायकं विलोक्य तदनुरागिणीभ्य राजी तमेवमादीत-हे मच्चिसमोहन ! मां हित्वा मागा। अहमपि त्वया सहैष्यामि चौरोऽवदत्-हे सुन्दरि ! येन सह वमत्राऽगाः, स यद्युत्थास्यति तदा किं स्यादाययोरत्र प्राणभीतिपतिष्यति । सा दध्यौ असो तस्करः सधनः प्रतायत,
हास्ता
नवरत निर्धतः । किमनेनेति विमृश्य चौराधीशेन तमजीपनत्स | मृत्वा व्यास भवन ब रसानाशीलत्र दुष्टी ज्ञात्वाचौराधीशोदध्यो-इयमसती क्तेते । या हि साधेमागतं स्वप
स मती वर्तते । या हि सार्धमागतं स्वपात । ४|| जारं वा घातितवती को जाने ने ममापि किकरिष्यति ? अत एषा त्याज्येति विमृश्य तामुवाच-दे प्रिये ! एपाऽगाधजला नदी
वर्तते । अतस्तवाङ्गे यानि यान्याभरणादीनि सन्ति तानि सर्वाण्यकत्र बस्त्रखण्डे अन्थि बच्चा मह्यं देहि । तत्तीवा परतीरे पूर्व | नयामि पश्चादागत्य वामप्युत्तारयिष्यामि । अथ मुग्धा हतमाया सा निजवस्त्राभरणादीनां अन्यि बधा तस्मा अदात । सोऽपि तदीयं सर्व लाया नी तीवग्रेि चचाल । तन्मार्ग प्रतीक्षमाणा किर्तव्यतामूढा सती सा तत्रैव तस्थौ। तत्रावसरे |
व्यन्तरीभूतो हस्तिपकजीवः शृगालमीनी विकृतवान् । पुनर्यावरस श्रृगालो मीनमशितुमैच्छत तावत्तत्र तेनैव व्यन्तरेण विकतः | कश्चिद् गृध्रपक्षी व्योम्नः समेत्य मीनमादाय गमनमगात् । शृगालो विच्छायवदनः पश्यन्नेव तस्थौ। अस्मिन्नवसरे तद्विलोकमाना K|| राज्ञी तमुपहस्त्र जमाद । अरे निर्बुद्धे ! गृधोऽपि स्वामवश्चत्तच्छ्रुत्वा शृगालस्तामवदत-भो राज्ञि ! ममैकमेव गतं त्वं तु
त्रिभिर्वश्चितासि । तदपश्यन्ती मां किं दूपपसि चोपहससि ? तदा राश्यूचे हे शृगाल! २ तिर्यग्भूला कथमेतत्सि ! सत्रावसरे मार्गे जातं सर्व वृत्तान्तं स तामवोचत । ततः सा रानी प्रतिबुद्धा विषयवासनां तत्याज, तेन चिरं सा सुखमन्वभूत् ।