________________
भक्ता समक्ष देवीचरणाधः प्रविशामि।यदि मे शील सत्यमेव शील भ्रष्ट वा तर्हि प्रत्यश्चफलं देयं देवी मास्वपादतले निपीलयिष्यति । यद्ये
तेन दिव्येन निदोषा स्या तर्हि श्वशुरो मे सबैरेव दण्डनीयः । अथ धूर्ता सा तथोश्चार्य देवीपादतलमागत्य सुखेन बहिर्दय तस्यौ। Ra] तसो लोका जर्जर विकृर्वन्तस्ता प्रशशंसुः । यथा-अहो ! धन्येयं शीलशालिन्यस्ति यया मिथ्यापादेशीदृशं दिव्यमकरोत् । सांस्तुवPM न्तः सर्वे लोकाः स्वस्थानमापुस्तस्या अपि लोके कीति: प्रससार । इतश्च तहःखेन जर्जरस्य स्वोऽपि निद्रा वैरिणी जाता। कियत्काला| नन्तरमसौ जर्जरो दिनानिर्श जागत्यैव, वदापि न शेते। इति निशम्य श्रेणिको नृपेन्द्रस्तं निजकोषागारे रक्षकत्वेन नियुक्तवान् । अथ स कोषालये दिवानिशं सर्वतः परिभ्राम्यन् रक्षन्नासीत् । अर्थकरयां रात्रौ कस्याश्चिद्राजपत्न्या दुश्चरित्रं न वीक्षितम् । सदालोक्य तदैव स बुबुधे, चिन्तामपि तत्याज । अहो ! कामस्प बलीयस्त्वं यददिता विश्वभर्तः सार्वभौमस्य महाप्रतापिनोऽतिबलवतोऽपि भार्या नीचजारमासेवते । तहि माशां गृहे खीजातीनां का गणना? अथ त्यत्तचिन्तस्य जर्जरस्य तदेव वसा प्सादयः समुत्पेदिरे । मासादलब्धनिद्रो जर्जरस्तथा सुचाप यथा मोक्षार्थी परब्रह्मणि सलीनो भवति । तदङ्गे कुत्रापि प्राणानां सञ्चारणं नाऽऽसीत् । यथा प्रारब्धमासिकपाण्मासिकादिवतावसाने लोको यथेष्टं भोजनशयनादिकृत्यं विधत्ते। तथैव सोऽपि वृद्धः पश्यतोहरः पुत्रवध्वा दुष्टां पश्यन् विहितपाण्मासिकजागरणरूपाभिग्रहो राजदाराकुचेष्टितं विलोक्य तदभिग्रहसमाप्ताविवातो गतचिन्तो निदद्गौ। ततो निशान्ते नगरचर्चा वीक्ष्य परावर्तमानो राजा तं जर्जरं कोष्ठागारे मृतमिव प्रसुप्त व्यलोकत । अथ प्रभाते प्रधानमपृच्छत्
भोः प्रधान ! जर्जर: कदापि न शेते, इत्युक्तं पुरा भवतिः, परमह निश्चित मृतप्रायमिव मु दृष्टवान् । किङ्कारणं यत्सोध्येतार वत्काल नोस्थितवान सुप्त एवाऽस्ति । अथ सप्रधानो राजा तत्रागत्य तथैव सुप्तं तमालोकत, ततो नृपादिष्टो मंत्री जागृतिकते
SEXAM