SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ क. मियाय । हे प्राणिनः ! पश्यत, संयतिनामाऽसौ नरपतिराखेटकत्यागेन मोक्षमाप्तवान् । असाविव मृगशं विहाया येपि । मोक्षभियं लभन्ताम् । अ -परस्तीमान वि. सोपाई-.. स्वर्गसांख्य भाण जो मन आशा, छांड तो परनारि विलासा । जेण एण निज जन्म दुःख ए, सर्वथा न परलोक सुक्ख ए ॥ २९॥ भो लोका ! यदि यूर स्वर्गीयसुखमन्ततिमभिलपथ सहि परदारागानं स्वप्नेऽपि नो चिन्तन । यो हि परदारान वाञ्छति स पापीयानस्मिन्नेव लोके यात्रजीवं दुःखं भुक्ते परत्र च दुर्गतिमुपैति तथाहि-त्रिभुवनविजेतापि दशाननः परदारारिरंसा भूत्वा सीतामपहत्य लक्झामनैपीत् । तदनु तेन पापेन तस्य दशाननानि रणागणे रामेग छिन्नानि । भृतः संश्चतुर्थ नरकं ययौ ।। २९ ।। अयैकेन श्लोकेनैतत्सप्तव्यसनवतां यज्जातं तदाह-शार्दूलविक्रीडित छन्दसिजूआ ग्वेलण पाण्डवा वन भमे मद्ये बली द्वारिका, मांसे श्रेणिक नारकी दुख लहे षांध्या न के चौरिके!। आखेटे दशरस्य पुत्र विरही केवन वेश्या घरे, लंका स्वामि परत्रिया रसरमे जे ए तजे ते तरे ॥ ३०॥ द्यूतव्यसनात्पश्चापि पाण्डवा द्वादशवर्षाणि वने न्यवात्सुः १, मद्यानव्यसनतो द्वारिकापुरो सलोका सपरिच्छदा सन्दग्धा S२, मांसाशनव्यसनाच्छ्रेणिको नृपो नरकम्पाप ३, चौपव्यसनतो रोहिणोनामा प्रसिद्धो महाचौरो निगृहीतः४, आखेटकव्यसनाद्रामो
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy