SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ खण्डानि तानि साधितुमियेष । ततश्च परिग्रहे ममत्वोदयाद्धातकीखण्डं जिगमिषुरसौ द्विलक्षयोजनप्रमाणे लवणसमुद्रे ठरल२ ममुंचत सत्र व ससैन्यः स उपाविशत् । तदनु सहस्रदेववाहित सखचाल । तदैकेन देवेनाऽचिन्ति-अहो ! एतस्पटलण्डसापन इयान कालो लमः। पुनर्धातकीखण्डस्य साखण्डसाधने कियान समयो कास्यतीति को जानाति ? अव इदानी छनोऽहं निजां देवीं मिलित्वा पुनस्त्रागच्छानि पेद्वरमिति विचिन्त्यैको देवो गतः । एवं क्रमेण सर्वेऽपि देवा निजनिजप्रेयसी मिलितुं गताः । ततस्तचर्मरत्ने बुडिते ससैन्यः स जल एव दुर्यानेन ममार। मृत्त्वा सुभूमचक्रवर्ती सप्तमं नरकमाप । अतः परिग्रहेऽति ममता नैव कार्या । अथ २७-सन्तोषगुण-विषये - सकल सुख भराए विश्व ते वश्य थाए, भवजलधि तराए दुःख दूरे पलाए । निज जनम सुधारे आपदा दूर वारे, नित धरम वधारे जेह संतोष धारे ॥ ३५॥ सन्तोपी पुमान सदैव सुखमुपैति, सकलजन वशयति । तोयस्थलवणमिव तद्विपदो विलयं यान्ति । संतोषतो भवाम्बुधि सुखेन । तरन्ति संतोषिणः कदापि दुःखं न जायते । सन्तुष्टस्य जन्मनः साफल्यं जायते, तदात्मनि धर्मोऽपि वरीवृध्यते ॥६५॥ सकल सुख तणो ते सार संतोष जाणे, कनक रमणिकेरी जेह इच्छा न आणे। रजनि कपिल यांध्यो स्वर्णनी खोलताए, भमर कमल बांध्यो ते असंतोषताए । ६६ ॥ किस-सन्तोषो हि सर्वेषां सुखनिदानमस्ति यो हि कनकं कामिनीश जहाति स एव सन्तोषी ज्ञातव्यः । पश्यत-कपिलो कहान
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy