________________
1
जगृहुः । अयमेतत्सारांशः सुयोधनो मानी भवन संकुलो यथाऽनश्यत् तथैव गर्वकारिणामन्येषामपि सर्वमाशो भवति । अतोऽहङ्कारा सर्वथा सर्वैरेव त्यान्यः
अथ २० - मायोपरि सदुपदेश:----
निठुरपणु निवारी डीघड़े डेज धारी, परिहर छल माया जे असंतोषकारी ।
मयुर मधुर बोले तो हि विश्वास नाऽऽणे, अहिगिलण प्रमाणे मायिने लोक जाणे ॥ ५१ ॥ इह जगति ये मायाविनो भवन्ति, ते मुखे मधुरा हृदये तु निर्दया: क्रूरतामेव त्रियन्ते । भव्यानपि निजकपटजाले पात यन्ति । सन्तोषलेशोऽपि तन्मनसि नैव तिष्ठति । मायाविनां मधुरवचनेऽपि विश्वासो न भवति कस्याऽपि । यथा मयूरो मिष्टमालपस सपुच्छं मिलग्येत | तो माना देगा. विदितप्रायमेवैतत् यन्मल्लिनाथस्वामी यावज्जीवं सावधं किश्चिदपि नाचरितवान, केवलं मायया तपोवृद्धिमकृत, तावतैव तस्य स्त्रीवेदं कर्म बद्धमभूत । अतो भवभीरुभिरुत्तमजनैस्त्याज्यैव माया ॥ ५१ ॥
मकर म कर माया दंभ दोष छाया, 'नरय सिरिय केरा जन्म दे जेह माया |
बलिनृप छलवाने विष्णु माया वहंता, लघुयपणु लं जे वामना रूप लेता ॥ ५२ ॥
कि माया दोषरूपा विषवृक्षवल्ली विद्यते । जनांश्च नारकतिर्यग्गतिं नयति । अतो हे लोका ! यूयं तां मायां मा कुरुत । बलिनृपवना वाममीभूय वासुदेवोऽपि श्रीकृष्णो लोके लघुतामापत् । ये कपटिनस्तत्सङ्गतिरपि स्वस्थताम् । यतस्ते मायाविनोऽतिि यतमानिजमातापित्रादिस्वजनानषि कर्मबन्धनमवगष्पः कुबुद्धच्या षञ्चयन्ति । मध्यानपि स्वीयकपटजालेनाsभोगति प्रापयन्ति ||५२॥