SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 1 जगृहुः । अयमेतत्सारांशः सुयोधनो मानी भवन संकुलो यथाऽनश्यत् तथैव गर्वकारिणामन्येषामपि सर्वमाशो भवति । अतोऽहङ्कारा सर्वथा सर्वैरेव त्यान्यः अथ २० - मायोपरि सदुपदेश:---- निठुरपणु निवारी डीघड़े डेज धारी, परिहर छल माया जे असंतोषकारी । मयुर मधुर बोले तो हि विश्वास नाऽऽणे, अहिगिलण प्रमाणे मायिने लोक जाणे ॥ ५१ ॥ इह जगति ये मायाविनो भवन्ति, ते मुखे मधुरा हृदये तु निर्दया: क्रूरतामेव त्रियन्ते । भव्यानपि निजकपटजाले पात यन्ति । सन्तोषलेशोऽपि तन्मनसि नैव तिष्ठति । मायाविनां मधुरवचनेऽपि विश्वासो न भवति कस्याऽपि । यथा मयूरो मिष्टमालपस सपुच्छं मिलग्येत | तो माना देगा. विदितप्रायमेवैतत् यन्मल्लिनाथस्वामी यावज्जीवं सावधं किश्चिदपि नाचरितवान, केवलं मायया तपोवृद्धिमकृत, तावतैव तस्य स्त्रीवेदं कर्म बद्धमभूत । अतो भवभीरुभिरुत्तमजनैस्त्याज्यैव माया ॥ ५१ ॥ मकर म कर माया दंभ दोष छाया, 'नरय सिरिय केरा जन्म दे जेह माया | बलिनृप छलवाने विष्णु माया वहंता, लघुयपणु लं जे वामना रूप लेता ॥ ५२ ॥ कि माया दोषरूपा विषवृक्षवल्ली विद्यते । जनांश्च नारकतिर्यग्गतिं नयति । अतो हे लोका ! यूयं तां मायां मा कुरुत । बलिनृपवना वाममीभूय वासुदेवोऽपि श्रीकृष्णो लोके लघुतामापत् । ये कपटिनस्तत्सङ्गतिरपि स्वस्थताम् । यतस्ते मायाविनोऽतिि यतमानिजमातापित्रादिस्वजनानषि कर्मबन्धनमवगष्पः कुबुद्धच्या षञ्चयन्ति । मध्यानपि स्वीयकपटजालेनाsभोगति प्रापयन्ति ||५२॥
SR No.090483
Book TitleSuktmuktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1997
Total Pages344
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy