SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली अपना समस्त शील खो दिया उसने जगत में अपकीर्ति ( बदनामी ) का ढोल बजाया, अपने वंश में कालिमा लगाई, चारित्र को जलाबलि देवी, गुणों के समूहरूप बाग में भाग लगादी, समस्त आपत्तियों का संकेत स्थान कुशील है, जिसने शील विगाथा उसने मोक्ष नगर के दरवाजे में दृढ़ता से किवाड़ लगा दिये। ऐसा जान कर कुशील का त्याग करना योग्य है ॥ ३७ ॥ पुनः शीलगुणान् वक्ति शार्दूलविक्रीडितछन्दः व्याघ्रव्यालजलानलादिविषदस्तेषां प्रति भयं । कल्याणानि समुल्लसति वियुधाः सान्निध्यमध्यासते ।। कीर्तिः स्फुर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यघं | स्वनिर्वाणसुखानि संनिदघते ये शीलमाविधते ॥३८|| व्याख्या-ये नराः शीलं ब्रह्मचर्य आविभ्रते धारयति तेषां पुंसां न्याघध्यालजलानलादिविपदः क्षयं यांति। व्याघ्रः प्रसिद्धः च्यालो दुष्टगजः सर्पो चा जळं पानीयं नदीसमुद्रादि बनलो वहिस्तेषां विपदः फष्टानि तैः कुता विपदः क्षयं प्रति क्षयं याति । पुनः कल्याणानि श्रेयांसि समुल्लसति वृद्धि प्राप्नुवति । पुनस्तेषां विबुधाः देवाः सानिध्यं अध्यासते साहायं कुर्वन्ति । पुनस्तेषां कीर्तिः स्फूर्तिमिति विस्तारं याति। पुनः तेषां धर्मो दानादिविधिरुपचय पोषं याति । पुनस्तेषां मधं पापं प्रणश्यत्ति नाशं याति । पुनस्तेषां स्वनिर्वाणमुखानि स्वर्गापवर्गसुखानि संनिदधते समीपमायांति। ये शीलं विभ्रते तेषां
SR No.090482
Book TitleSuktimuktavali
Original Sutra AuthorSomprabhacharya
AuthorAjitsagarsuri
PublisherShanti Vir Digambar Jain Sansthan
Publication Year
Total Pages155
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy