________________
५०
सूक्तिमुक्तावली रूप से त्यागने योग्य है ॥ ३६ ॥ )
अथ मैथुनव्रतमानित्योपदेशमा
शार्दूलविक्रीडितछन्दः * दत्तस्तेन जगत्यकीर्तिपटदो गोत्रे मषी कूर्चकश्चारित्रस्य जलाञ्जलिगुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः ।। कामातस्त्यजति प्रभोदयभिदा शस्त्रों परस्त्रीं न यः ||३०||
व्याख्या- यः पुमान् कामात: कामपीडितः परस्त्री परनारी न त्यजति तेन पुसा जगति विश्वे अकीर्तिपटही दत्तः वादितः । निर्मले गोत्रे स्वकीये वशे मधीकूर्चको दप्तः । पुनश्चारित्रस्य देशविरतिरूपसर्वविरतिरूपसंयमस्य जलांजलिदत्तः । पुनः गुणगणारामस्य दावानलः गुणानां गणाः समूहा एवं आरामो वनं तस्य दावानलो दधाग्निदत्तः । पुनस्तेन सकलापदां समस्तकष्टानां संकेतो दत्तः मिलनस्थाने कथितं । पुनस्तेन शिवपुरद्वारे मुक्तिनगरीद्वारे हदः कपाटो दसः । शोलरहितस्य मुक्तिगमनायोगात् । पुनः किं विशिष्टां परस्त्री प्रभाया उदयः प्रभोदयः अथवा प्रभाश्च उदयश्च प्रभोदयः सयोभिशयां शस्त्रींप्रभा । पाठांतरे तु शीलं येन निज विलुप्तमखिलां त्रैलोक्यचिंतामणिः । येन निजं शीलं विलुमम् तेन एतानि वस्तूनि कृतानि ।। ३७॥
अर्थ-जिस पुरुष ने तीन लोक में चिन्तामणि रत्न समान