SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सूक्तिमुक्तावली व्याख्या - धीमान् विद्वान पुमान् अदन्तं धनं परकीयं वस्तु नजिक्षति गृहीतुं नेच्छति । तत् किं यत् अदत्त निर्वर्तितकीर्ति धर्म निधनं स्यात। निर्वर्तितं कृतं कीर्तिधर्म्मयोनिवनं विनाशो येन तत् । तथा सर्वासां साधनं सर्वाणि च तानि अगांसि च सर्वागस्तेषां सर्वासां सर्वापराधानां साधनं हेतुः स्यात् । पुनः मोन्मीलन्नं बघो लकुटादिताडनं बन्धो रम्यादिना बंधनं प्रोन्मीलति प्रगटीभवंति धबंधनानि यत्र तत् । पुनरिचित क्लिष्टाशयोद्बोधनं विरचितं क्लिष्टाशयस्य दुष्टाभिप्रायस्य उद्बोधनं प्रकटन येन तत् । पुनदौर्गत्येक निबंधनं । दौर्गश्यस्य दारिद्रस्य एक अद्वितीयं निबंधनं कारणं । पुनः कृत सुगस्याश्लेपसंरोधनं कृतं सुगतेराश्लेषस्य आलिंगम्य संरोधनं निवारणं येन तत् । पुनः श्रोत्सर्पत्प्रसरत् प्रधनंमरं यस्मात् तत् तथा । ईदृशं अदशं धीमान् न जिघृचति ॥ २५ ॥ अर्थ - बिना दिया हुआ धन केसा होता है - जिसे ग्रहण करने से कीर्ति और धर्मका नाश हो जाता है, समस्त पापों का कारण हैं, जिससे प्राणी का बध बन्धन होता है, संक्लेश आशय ( भावों ) को पैदा करनेवाला है, दुर्गति के बन्ध का अद्वितीय कारण है, सुगति के आलिंगन को रोकने वाला है, जो युद्ध कराने में सहायक है ऐसे बिना दिये धन को बुद्धिमान् पुरुष प्रहण करने की कभी भी इच्छा नहीं करते ।। ३५ ।। पुनरदत्तदोषमाह - हरिणोछन्दः ४८ 4 परजनमनः पीडाक्रीडा वनं वधभावना - भवनमवनिव्यापि व्यापल्लता धन मण्डलं ।
SR No.090482
Book TitleSuktimuktavali
Original Sutra AuthorSomprabhacharya
AuthorAjitsagarsuri
PublisherShanti Vir Digambar Jain Sansthan
Publication Year
Total Pages155
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy