________________
बनारसी विलास में प्रकाशित सूक्तिमुक्तावली में निम्न पांच श्लोक विशेष पाये आते हैं :
वाञ्छा सज्जन संगमे गुरुजने प्रीतिर्गुरोर्नम्रता, विद्याया व्यसनं स्वयोषितिर तिर्लोका पचादाद्भयं । भक्तिश्चाईति शक्तिरात्मदमने संसर्गमुक्तिः खले, यस्यैताः परिणामसुन्दरकलाः श्लाध्यः स एव क्षितौ || १ || निन्दां सुश्च रामामृतेन हृदयं स्वं मिश्च ऋण क्रुधं, सन्तोषं भज लोभमुत्सृज जनेष्वात्मप्रशंसां त्यज । मार्गा वर्ड कर्म वर्जन सार्मिकेष्वर्जय श्रेयो धारय त वारय मदं स्वं संसृतेस्तारय || २ || आलस्यं त्यज संश्रयोद्यममलं सेवस्व पादौ गुरोः दुष्पापानि वचांसि कृत्यमखिलं जानीकत्यं तथा । देवं पूजय संघमर्चय कृपामन्योपकारं तपोदानं सत्यवचो भवद्भयमयं पंथा ऋजुः सद्गतेः ॥ ३ ॥ यदि वहति हि दंडं नग्नमुण्डं जटां वा,
यदि वसति गुहायां वृक्षमूले शिलायां । यदि पठति पुराणं वेदसिद्धांततत्त्वं, यदि हृदय शुद्धं सर्वमेतन किंचित् ॥ ४ ॥ ॥ यथा न सीदन्ति गुरूपदेशा यथा च न स्युः विशुनप्रवेशाः । यथा च धर्मः समुपैति वृद्धिं प्रवर्तनीयं च तथा भवद्भिः ||