________________
सूक्तिमुक्तावली
१११
भावार्थ-तप की सामर्थ्य से कर्मों की निर्जरा होती है अन्य दूसरा कोई साधन नहीं है। जन्म जन्मांतर के संचित कर्म सप बल से ही नष्ट होते हैं अतः यथाशक्ति तप अवश्य करना चाहिए ।
पुनराह -
स्रग्धरा छन्दः
सन्तोषस्थूलमूलः प्रशमपरिकर स्कन्धबन्धप्रपञ्चः । पञ्चाक्षीरोधशाखः स्फुरद भयदलः शीलसंपत्प्रवालः ॥ श्रद्धाम्भःपूर सेकाद्विपृलकुलबलैश्वर्य सौन्दर्य भोगः स्वर्गादिप्राप्तिपुष्पः शिवमुख फलदः स्यात्तपः पादपो ऽयं ॥ ८४ ॥
व्याख्या -- अयं तप एवं पादपी वृक्ष शिव सुखफलदः स्यात त्रिसुखान्येव फलानि ददातीति शिवसुखफलदः मोक्षफलदाता स्यात् । किंभूतः तपःपादपः संतोषो मूर्च्छात्याग एव स्थूलं पुष्ट ं मूलं यस्य सः । पुनः किंभूतः प्रशमः क्षमा एवं परिकरः परिवारो यस्य सः पुनः किं भूतः स्कन्धा आचाररांगांदिश्र तस्कंधास्वेषां बंधो रचना एव प्रपंचो विस्तारो यस्य स पुनः किंभूतः पंचानां अक्षाणां इन्द्रियाणां समाहारः पंचाली रोघ एव शाखा यस्य सः । पुनः किं भूतः स्फुरत् देदीप्यमानं अभयं श्रभयानमेव वृक्षं यस्य सः । अथवा स्फुटानि प्रकटानि विनय रूपाणि दलानि पत्राणि यस्य सः 1 पुनः किंभूतः शील संपदेव ब्रह्मत्रतमेव प्रवाळा नवपल्लवा यस्य सः । पुनः किंभूतः श्रद्धा रुचिः सैव अंभः पानीयं तस्य पूरस्तेनसेकः सिंचमं तस्मात् विपुलानि विस्तीर्णानि कुलेश्वर्य सौंदर्या