________________
सूक्तिमुक्तावली कर्मों की निर्जश कर मुक्ति पर पाते हैं, देखो तो! विषय लोलुपी सुभौम चक्रवर्ती उच्च पद प्राप्त कर, षटखण्ड के अधिपति और अतुल वैभवशाली होकर भी इन्द्रिय विजयी न होने से अधोगामी हुए [ सप्तम ना में गरे।
भथ लक्ष्मीस्वभावमाह----
शार्दूलविक्रीडित छन्दः निम्नं गच्छति निम्नगेव नितरां निद्रे व विष्कम्भते । चैतन्यं मदिरेव पुष्यति मदं धूम्येव धचेऽन्धताम् ।। चापल्यं चपलेव चुम्बति दक्ज्वालेव तृष्णां नय- | त्युल्लासं कुलटागनेत्र कमला स्वैरं परिभ्राम्यति ।।७३।।
व्याख्या कमला लक्ष्मीः निम्न नीचं गच्छति । केव निम्नगा इव नदीव यथा नदी नीचं गच्छति । पुन: अतिशयेन चैतन्य बानं विषक भते विनाशयति के निदेव यथा निद्रा अचैतन्यं करोति । पुनर्गक्ष्मीर्मदं अहंकारं पुष्यति पुष्णाति केत्र मदिरेव सुखे यथा मदिरा मदं उन्मत्ततां करोति । पुनः कमला अन्धत्तां इत्ते अन्धस्वं करोति । केव धूम्येव धूमसमूह इन यथा धूमोप्यधं करोति । पुनः लक्ष्मीः चापल्य चुम्बति भाति फेच चपला इच विधु दिए । पन: कमला तृष्णां अल्लासं नयति लोभ वांछां पयसि केष वषयाला इन यथा दवज्याला तृषां पर यति । पुनः कमला स्वर खेच्छया परिप्राम्यति परिश्रमति केव कुलटागना इव असतो स्त्रीव यया असती ली स्पेच्छया भ्राम्यति तद्वदेव ॥ ७३ ।।