________________
१]
सुगन्धवशमीकथा तपणं सा दोवई देवी रायवरकमा उम्मुक्कबालभावा उक्किट्टसरीरा जाया। दुपए राया दोवईए रूबे जोवणे य लावण्णे य जाय विम्हए दोवई एवं वयासी-अज्जयाए सयंवरं विरयामि । जं गं तुम सयमेव रायं वा जुवराय षा बरेहिसि से णं तय भत्तारे भविस्सइ ।
तएणं से दुवए राया कोनियुरिले एवं दयाधी--- तुम पंचागुप्पिया कंपिझपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एग मह सयंवरमंडवं करेह खिप्पामेव वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह । तए णं से वासुदेवपामोक्खाणं रायसहस्सायं आगमणं जाणेत्ता अग्र्घ च पज्जं च महाय सव्विदीए सक्कारेइ सम्माणेइ । ते जेणेव सया सया आवासा तेणेव उवागच्छति। तए णं तं दोवई अंतेउरियाओ सव्वालंकारविभूसियं करेंति। अंतेउराओ पडिनिक्खमइ चाउग्धंट आसरह दुरूहद । धज्जुणे कुमारे दोवईए कन्नाए. सारस्थं करेइ सयंवरामंडवे उबागच्छद । दोवई एग मह सिरिदामगंई पाडलमल्लियचंपयगंधद्धणि मुयंतं परमसुहफास दरिसिणिज गेहइ । बहूणं रायबरसहस्साणं मझमझेणं समइच्छमाणी पुत्वकय नियाणेणं चोइज्जमाणी जेणेव पंच पंडवा तेणेव उवागच्छइ । तेणं दसवण्णेणं कुसुमदामेणं आवेदिय. परिवेढिप करेइ । एवं वयासी-एए णं मप पंच पंडवा वरिया। तर ण ताई वासुदेवपामोक्खाई बहूणि रायसहस्साणि मया सहेणं उग्धोसेमाणाई एवं वयंति-सुवरियं खलु भो दोबईप रायवरकन्नाए त्ति कटटु सयंवर-मंडवाओ पडिमिक्लमंति ।