________________
परिशिष्ट २
[ १७
वा पवज्जं वा विदेसगमणं वा अब्दुत्रगच्छेजा तो खलु अहं सागरदम्स हिं गच्छेजा सागर कुरियाए सागरस्स एयमहं निसामेइ लजिए विलीए जिणदत्तस्स गिड़ाओ मिस गिहे उत्रागच्छ सुकुमालियं दारि सदावेद के निवेसेड एवं व्यासीकिं नं तव पुत्ता सागरएणं दारणं ? अहं णं तुझं तस्स दाहामि जस्स गं तुमं इट्ठा माणाम rforaft |
तणं से सागरदत्ते अन्नया उलि आगासनलगंसि सुहनिसणे रायगं आलोएमाणे एवं महं दमपुरिसं पासइ इंडि-खंड - नियमणं खंड मल्लग - खंडहत्यायं मलियासहस्सेहिं अभिज्ञ्जमाणमग्गं । तप से कोत्रिय- पुरिसे सदावे । ते तं दमपुरिसं असणेण उवप्पलोभति तस्स अलंकारियकम्मं करेति विपुलं असणं भयावेति सागरदत्तम् समीचे वर्णेति । सागरदत्ते सूमालियं दारियं पहायं सव्वालंकारविभूसियं करेत्ता तं दमगपुरिर्स एवं क्यासी एस गं देवाणुपिया मम धूया इट्टा एवं गं अहं तब भारियताम दलयामि भरियाए भओ भवेज्ञासि । दमगपुरिस एयस पडिसणे सूमालिया सद्धि वासघर अणुपfers तहिमंसि निवज्जइ । सूमालियाए एयारूवं अंगफासं पढिसंवेदेव सर्याणिजाओ अच्छे जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ।
तए णं सा भद्दा कल्लं पापभाए दासचेडिं सहावेइ सागरदत्तस्स एयमहं निवेदेइ | से तब संभंते उत्रागच्छ सूमालियं दारियं अंके निवेसेइ एवं बयासी अगं तुमं पुत्ता पुरापोरामाणं कम्माणं पच्चणुब्भवमाणी विहरसि । तं मागं तुमं पुत्ता ओय मणसंकप्पा शियाहि । तुमं णं पुत्ता मम महाणसंसि विपुलं असणं परिभाषमाणी विहराहि । तए णं सासूमालिया दारिया एयमहं पडिसुणे महाणसंसि त्रिपुलं असणं दलमाणी विद ।
तेणं काळेणं तेन समपर्ण गोवालियाओ अज्जाओ बहुस्सुयाओ अणुपत्रि । सूमालिया पहिलाभेत्ता एवं वयासी- तुभेणं अजाओ बहुनायाओ । उबल णं जेणं अहं सागरस्स दारगस्स हा कंता भवेजामि । अजाओ तहेव भणति तत्र साविया जाया तद्देव चिन्ता तद्देव सागरदत्तस्स आपुच्छइ गोवालियाणं अंतियं कवइया अज्ञा जाया ।
तत्व णं चंपाए ललिया नाम गोट्टी परिवसइ नरवइदिन्नश्यारा अम्मा पिइनिययनिष्पिवासा वेसविहारकयनिकेया नाणाविह अविणाया । तीसे ललियाए गोडीए अन्नया कयाइ पंच गोहिल्लापुरसा देवदत्ताय गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उच्चाणसिरि पञ्चगुभवभाणा विहरति । तत्थ णं एगे गोहिलगपुरिसे देवदत्तं गणिथं उगे धरे गेपिओ आययत्तं धरेइ एगे पुष्पूरगं रह एसे पाए रएइ एगे चामरुक्खेवं करेइ । सूमालिया अजा पास | इमेयारूवे कप्पे समुपजित्था - अहो णं इमा इथिया पुरापोराणं क्रम्माणं पञ्चशुभबाणी विहर। तं जइ इ इमस्म सुचरियम्स तत्र नियमन्वंभचेरवासम्म कल्याणे फलवित्तिविसे से अत्थि तो णं अहमवि आगमिस्सेणं भवग्गह इमेवास्वाई उरालाई सुखाई पचणुभवमाणी विहरिज्ञामिति कट्टु नियाणं करेइ ।
तणं सा सूमालिया अज्जा सरीरबाइसा जाया । अणोहट्टिया अनिवारिया चंदगई अभिकर्ण हत्थे धोवेइ सीसं धोवेह मुहं धोत्रेइ कुसीला संसना बहूणि वासाणि सामण्णपरियागं पाउण कालमासे काले किच्चा ईसा कप्पे देवगणयत्ताए उववन्ना । आउ पुर्ण चत्ता इव जंबुहोवे भारहे वासे पंचाळेस जणवएस कंपिल्लपुरे नयरं दुक्यस्स रनो चुलगी देवीए कुछसि दारियत्ताए पश्चायाया । अम्मापियरो इमं एयावं नामवेज्जं कति दोवईति ।
१३