________________
परिशिष्ट २
[ ex
कड्यस्स चहुनेावगाढस्स एणडया हट्टतुट्ठा उठाए उट्टेइ जेणेव भत्तघरे तेणेव उवागच्छइ तं सालइयं तितकडुयं च बहुने हावगाढं धम्मंरुइस्स अणगारस्स पडिग्गहंसि सव्वमेव निस्सिरइ । तए णं से धम्मरुई अणगारे अह्नापज्जन्त्तमिति कट्टु नागसिरीए माहणीए गिहाओ पक्खिमइ चंपा नयरी मज्झमञ्झेणं पडिनिक्खभइ जेणेव सुभूमिभागे उज्जाणे जेणेव धम्मघोसा थेरा तेणेच वागच्छ धम्मघोसरस अदूरसामंते अन्नपाणं पडिलेइ करयसि पडसे । तए णं धम्मघोसा थेरा तस्स सालइयस्स नेहावगाढस्स गंघेणं अभिभूया समाणा सओ साइयाओ एवं विदुथं गहाय करय ंसि आसादिति तित्तं खारं कयं अखजं अभोज्ज विसभूयं जाणित्ता धम्मरुई अणगारं एवं बयासी - जइ णं तुमं देवागुपिया एवं सालइयं आहारेसि तो णं तुमं अकाले चेव जीवियाओ व्वरोबिज्जसि तं मा णं तुमं देवाणुपिया इ आहारेसि । तं गच्छ इमं एतमणावाए अचित्ते थंडिल्ले परिवेहि अन्नं फासूयं एसणिजं असणं पचिगाता आहार आहारेहि ।
तपणं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वृत्ते समाणे धम्मघोसरस थेरस्स अंतियाओ पडिनिक्खमइ सुभूमिभागाओ उज्जाणाओ अदूरसामंते इंडिल्लं पडिलेइ ताओ सालइयाओ एवं बिंदुगं गहाय थंडिल्लंसि निसिरइ । तए णं तस्स सालइयस्स तित्तकडु - यस बनेगा गंधेगं बहूणि पिपीलिंगासहस्त्राणि पाउन्भूया जा जहा य णं पिपीलिंगा आहारेइ साणं तहा अकाले चेव जीवियायो ववरोविज्जइ । तए णं तस्स धम्मासंइस्स अणगारम्स इमेवारू अझ थिए जइ ताव इनम्स सालइयरस एगम्मि बिंदुयम्मि पक्खितंमि अगाई पिंपीलिंगासहस्साई बत्ररोविज्जति तं जइ णं अहं एवं सालइयं थंडिल्लं सि सव्वं निसिरामि तो णं बहूणं णाणाणं बहकरणं भविस्ससि । तं सेयं खलु मम एयं सालइयं.
यमेव आहरितः । मम चैव एएणं सरीरएणं निज्जाउ त्ति कट्टु एवं संपेद्देइ तं सालइयं तित्तकथं बिलमिव पन्नगभूषणं अप्पाणएणं सव्वं सरीरकोट्ठगंसि पक्खिवइ । तए णं तरस धम्मरुइयरस तं सालइयं आहारियस्स समाणस्स मुद्दत्तंतरेणं परिणममाणंसि सरीरगंसि वेणा पाउन्भूया उज्जला दुरहियासा । तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसकारपरक्कमे आधार मिज्जमित्ति कट्टु आयारमंडगं एगंते ठावेइ थंडिल्ल पडिलेइ दल्भसंथागं संथारेइ दुखहइ पुरस्थाभिमुद्दे संपलियंकनिसणे करयलपरिग्गहियं एवं क्यासी - नमोत्यु णं अरहंताणं नमोत्थु णं धम्मघोसाणं घेराणं मम धम्मायरियाणं । पुन्थिं पिणं मए धम्मघोसाणं धराणं अंते सव्वे पापाइवाए सव्वे परिग्गहे जावजीवाए पचखाए । इयाणि पिणं पञ्चक्खामि त्ति कट टु आलोइय पडिक्कते समाहिपत्ते कालगए । तए णं ते धम्मघोसा थेरा पुव्यगए उबओगं गच्छति समणे निग्गंथे निग्गंधीओ य सदावेंति एवं वयासी एवं खलु अज्जो मम अंतेवासी धम्मकई नाम अणगारे कालमासे कार्ल किच्चा उड् सन्त्रसिद्धे महाविमाणे उववन्ने । तं धिरत्थु णं अज्जो नागसिरीए माहणीए अपनाए अण्णाए जाए णं तहारूवे साहू जीवियाओ ववरोबिए । तए णं ते समणा निग्गंधा चंपाए सिंघाडग पहेतु बहुजणस्स एवमाइक्खति - धिरत्थु णं देवाणुप्रिया नागसिरीए जाए णं तहरू साहू जीवियाओ वबरोविए ।
तणं तेसि समणाणं अतिए एयम सोच्चा निसम्म बहुजणो अन्नमनस एवमाइक्स एवं भासइ - धिरत्थु नागसिरीए माहणीए । तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयमहं सोच्चा निसम्म आसुरुत्ता मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेत्र उवागच्छति नागसिरिं माहणिं एवं क्यासो-हं भो नागसिरी अपत्थिय्पस्थिए तुरंत पंतलखणे हीणपुण्णचाउसे धिरत्यु णं तव अधन्नाए अपुण्णाए निंबोलियाए