SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७२ सुदर्शनचरितम् शुभे लग्ने दिने रम्ये कुलाचारविधानतः । भोजनादिकसद्दानैर्मानैश्चतोऽभिरञ्जनैः ||११२ ॥ सदा सागरदत्ताख्यः श्रेष्ठ भार्यादिभिर्युतः । पूर्णं श्रृङ्गारमादाय सुदर्शनकरे शुभे ॥११३॥ चिरं जीवेति संप्रोक्त्वा पुण्यधारामिवोज्ज्वलाम् । एषा तुभ्यं मया दत्ता जलधारां ददौ मुदा ||११४|| सोऽपि तत्पाणिपङ्केजपीडनं प्रमदप्रदम् । चक्रे सुदर्शनो धीमान् ५ एवं तदा तयोस्तत्र सज्जनानन्दकारणम् । विवाहमङ्गलं दिव्यं समभूत्पुण्ययोगतः ॥ ११६ ॥ इत्थं सारविभूतिमङ्गलशतैर्दानैः सुमानैः शुभैः, नित्यं पूर्णमनोरथेश्च नितरां जांतो विवाहोत्सवः । सर्वेषां प्रचुरप्रमोदजनकः संतानसंवृद्धिकः, सत्पुण्याच्छुभदेहिनां त्रिभुवने संपद्यते मङ्गलम् ॥ ११७॥ इति श्री सुदर्शनचरिते पश्चनमस्कारमाहात्म्यप्रदर्शके सुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शन मनोरमाविवाहमङ्गलव्यावर्णनो नाम चतुर्थोऽधिकारः ।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy