SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 190 सुदर्शनचरितम् शृणु चान्यचो भद्र गवतो मम साम्प्रतम् । ययोरेव समं वित्तं ययोरेव समं कुलम् ।। ९७ ।। तयोमैत्री विवाहश्च न तु पुष्टाविपुष्टयोः। श्लोकोऽयं सत्यमापन्नः संबन्धादाबयोरपि ।। ९८ ।। गदित्वेति समाहूय श्रीधराख्यं विणक्षम् । ज्योतिष्कशास्त्रसंपन्नं दत्वा मानं वणिग्जगौ। ९९ 11 ब्रूहि भो त्वं शुभं लानं विवाहोचितमुत्तमम् । व्यवहारः सतां मान्यो यः शुभो भव्यदेहिनाम् ।। १०० ॥ सोऽवोचन्निकटश्चास्ति लग्नो मासे वसन्तके । सर्वदोषविनिर्मुक्तः पञ्चम्या शुक्लपक्षके ।।१०१।। संपूर्णायां तिथौ धीमान् यः करोति विवाहकम् । गृहं पूर्ण भवेत्तस्य पुत्ररत्नसमृद्धिभिः ।।१०२।। तदा ती परमानन्दनिर्भरौ वणिजां पती । पूर्व कृत्वा जिनेन्द्राणां मन्दिरे शर्ममन्दिरे ।।१०३।। पञ्चामृतं जगत्पूज्यजिनेन्द्रस्नपनं महत् । चक्रतुश्च महापूजां जलाधः शर्मकारिणीम् ॥१०४॥ ततस्तो खञ्जनेयुक्ती विशिष्टेश्चित्तरञ्जनः । विधाय मण्डपं दिव्यं महास्तम्भः समुन्नतम् ।।१०५॥ सारवस्त्रादिभियुक्तं पुष्पमालाविराजितम् । सतां चेतोहरं पूतं लक्षम्या वासमिवायतम् ।।१०६|| सद्वेदीपूर्णकुम्भाचैः संयुत्तं विलसद्ध्वजम् । कामिनोजनसंगीतध्वनिवादित्रराजितम् ।।१०७।। महादानप्रवाहेण जनानां वा सुरद्रुमम् । रम्भास्तम्भैयुतं चारुतारणः प्रविराजितम् ।।१०८॥ मङ्गलस्नानक दत्वा कुलस्त्रीभिर्मनोहम् । वस्त्राभरणसंदोहै: साताम्बूलादिभियुतम् ।।१०९।। महोत्सवैः समानोय तत्र पूतं बधूवरम् । शचीशक्रमिवात्यन्तसुन्दरं पुण्यमन्दिरम् ।।११०।। वेद्या संस्थाप्य पुष्पार्द्रतन्दुलाद्यैः सुमानितम् । जैनपण्डितसंप्रोक्तमहाहोमजपादिभिः ॥११॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy