SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सुदर्शनचरितम् यावत्तस्य गृहं याति श्रेष्ठी वृषभदासवाक । तावत्तस्य गहे सापि पुत्री नाम्ना मनोरमा ।। ८२ ।। सुदर्शनं समालोक्य विदा मद पवायकैः । गत्वा गृहं गृहीता बा पिशाचेन सुविह्वला ।। ८३ ॥ स्वासि क्वासि मनोऽभीष्ट मंदोयप्राणवल्लभ । त्वद्विना मे घटी चापि याति कल्पशतोपमा ।। ८४ ॥ मासायते निमेषोऽपि गृहं कारागृहायते । देहि मे बचनं नाथ मदीयप्राणधारणम् ।। ८५ ] स एव नरशार्दूलो भुवने परमोदयः । यो मां दर्शनमात्रेण पीडथस्यत्र मन्मथः ।। ८६ ।। इत्यादिकं प्रलापं च करोति स्म निरन्तरम् । भोजनादिकमुत्सृज्य तदा संसक्तमानसा ।। ८७ ।। युक्तं दुष्टेन कामेन महान्तोऽपि महीतले । रुद्रादयोऽपि संदग्धा मुग्धेष्वन्येषु का कथा ।। ८ ।। तावत्तत्र समायातः स श्रेष्ठी त विलोक्य च । सुधीः सागरदत्तोऽपि समुत्थाय कृतादर. ।। ८९ ।। स्थानासनशुभेवक्येिश्चक्रे संमानमुत्तमम् । स स्वभावः सतां नित्यं विनयो यः सज्जनेष्वलम् ।। ९ ।। ततः कुशलवाती च कृत्वा साधार्मिकोचिंताम् । जगौ कन्यापिता प्रीतो भो श्रेष्ठिन् सज्जनोत्तम ।। २१ ।। पवित्र मन्दिरं मेऽद्य संजातं सुविशेषतः । यभवन्तः समायाताः पवित्रगुणसागराः ।। २२॥ कृत्वा कृपा तथा प्रीत्या कार्य किमपि कथ्यताम् । ततो वृषभदासोऽपि प्रोदाच स्वमनीषितम् ॥ ९३ ।। मनोरमा शुभा पुत्री त्वदीया पुण्यपावना । त्वया सुदर्शनायाशु दीयता परमादरात् ।। ९४ ।। तं निशम्य सुधी: सोऽपि तुष्टः सागरदत्तवाक् । जगी श्रेष्ठिन् सुधो: सारसुवर्णमणिसंभवः ।। ९५ ।। संयोगः शर्मदो नित्य कस्य वा न सुखायते । अतः कन्या मया तस्मै दीयते स्वत्तुजे मुदा ।। ९६ ।। १. "दीयते' इति पाठः ।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy