SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ६६ सुदर्शनचरितम् अत्रैव पत्तने रम्ये श्रेष्ठी सागरदन्तवाक् । श्रीजिनेन्द्रपदाम्भोजसे वनेकमधुव्रतः ॥ ६८ ॥ श्रावकाचारपूतात्मा दानपुत्राविराजितः । सती सागर सेनाख्या तत्प्रिया सुमनः प्रिया ॥ ६९ ॥ सत्यं स एव लोकेऽस्मिन् गृहवासः प्रशस्यते । यत्र धर्मे गुणे दाने द्वयोर्मेधा सदा शुभा || ७० || तयोरेषा सुता सारकन्यागुणविभूषिता । पुण्येन यौवनोपेता कुलोद्योतनदीपिका ॥ ७१ ॥ तदाकयं कुमारोऽपि मानसे मोहितस्तराम् । लक्ष्मी वात्र हरिर्वाक्ष्य संजातः कामपीडितः ॥ ७२ ॥ स्वमन्दिरं समागत्य शय्यायां संपपात च । तां चिन्ते देवतां दोन्दैः शति युकः ॥ ७३ ॥ तच्चिन्तया तदा तस्य सर्वकार्यसमन्वितम् अन्नं पानं च ताम्बूलं विस्मृतं धिक् स्मरातिकम् ॥ ७४ ॥ चन्दनागुरुकर्पूरपुष्प शीतोपचारकः तस्य कामाग्निकुण्डे च संप्रजाता घृताहुतिः ॥ ७५ ॥ एहि स्वमेहि संजल्पत्तिष्ठ कामिनि सांप्रतम् । उत्सङ्गे मृगशावाक्षि मम लापं व्यपोहय || ७६ ।। इत्यादिकं वृथालाएं जल्पन् पित्रादिभिस्तदा । पृष्टस्ते पुत्र किं जातं ब्रूहि सर्व यथार्थतः ।। ७७ ।। स पृष्टोऽपि यदा नैव ब्रूते पित्रा तदा द्रुतम् । संपुष्टः कपिलः प्राह सर्व वृत्तान्तमादितः ॥ ७८ ॥ युक्तं प्रच्छन्नकं कार्यं किचिद् वा शुभाशुभम् । मित्र सर्व विजानाति सत्सखा शर्मंदायकः ।। ७९ ।। पुत्रस्यातिमथाकर्ण्य तद्व्यथापरिज्ञानये । गृहं सागरदत्तस्य चचाल वणिजापतिः । ८० ॥ भवन्त्यपत्यवर्गस्य पितरस्तु सदा हिताः । यथा पद्माकरस्यात्र भानुनित्यं विकासकृत् ॥ ८१ ॥ |
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy