SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ fo नुदर्शन चरितम् वाणी तस्य मुखे जाता सज्जनानन्ददायिनी । तस्याः किं कथ्यते याने सर्वतत्त्वार्थभाषिणी ।। २६ ।। ततो महोत्सवैः पित्रा जैनोपाध्यायसंनिधौ । पाठनार्थ सपूतात्मा स्थापितो धीमता सुतः ॥ २७ ॥ पुरोहितसुतेनामा स कुर्वन् पठनक्रियाम् । कपिलाख्येन मित्रेण विनयै रञ्जिताखिलः ॥ २८ ॥ पूर्वपुण्येन भव्योऽसौ सर्वविद्याविदांवरः । संजातः सुतरां रेजे मणिव संस्कृतो बुधैः ॥ २९ ॥ अक्षराणि विचित्राणि गणितं शास्त्रमुत्तमम् तर्कव्याकरणान्युच्चैः काव्यच्छन्दांसि निस्तुषम् ॥ ३० ॥ ज्योतिष्कं वैद्यशास्त्राणि जैनागमशतानि च । श्रावकाचारकादीनि पठति स्म यथाक्रमम् ॥ ३१ ॥ विद्या लोकद्वये माता विद्या शर्मयदशस्करी 1 विद्या लक्ष्मीकरा नित्यं विद्या चिन्तामणिहितः ॥ ३२ ॥ 'विद्या कल्पद्रुमो रम्यो विद्या कामदुहा व गौः । विद्या सारधनं लोके विद्या स्वर्मोक्षसाधिनो ॥ ३३ ॥ तस्माद्भयैः सदा कार्यो विद्याभ्यास जगद्धितः । त्यक्त्वा प्रमादकं कष्टं सद्गुरोः पादसेवया ॥ ३४ ॥ एवं विद्यागुणैर्दानैर्मानिर्भव्यानुरञ्जनैः T स रेजे यौवनं प्राप्य सुतरां सज्जनप्रियः || ३५ ॥ अथ तत्र परः श्रेष्ठी सुदी : सागरदत्तवाक् । पत्नी सागरसेनाख्या तस्यासीत्प्राणवल्लभा ॥ ३६ ॥ श्रेष्ठी सागरदत्ताख्यः स कदाचित्प्रमोदत्तः । जग वृषभदासाख्यं प्रीतितो यदि मे सुता ॥ ३७ ॥ भविष्यति तदा तेस्मै दास्ये पुत्राय तां सुताम् । नाम्ना सुदर्शनाचा यतः प्रीतिः सदावयोः ॥ ३८ ॥ युक्तं सतां गुणिप्रीतिर्वल्लभा भवति ध्रुवम् । विदुषां भारतीवात्र लोकद्रयसुखावहा ॥ ३९ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy