SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः अधrit बालको नित्यं पितुर्गेहे मनोहरे । वृद्धि गन्छन् यथासौख्यं लालितो वनिताकरैः ॥ १ ॥ द्वितीयेन्दुरिवारे जनयन् प्रीतिमुत्तमाम् । सत्यं सुपुण्यसंयुक्तः पुत्रः कस्य न शर्मदः ॥ २ ॥ दिव्याभरणसहस्त्रेर्भूषितोऽभात्स बालकः । सत्तामानन्दकन्नित्यं कोमलो वा सुरद्रुमः ॥ ३ ॥ नित्यं महोत्सवेदिव्यैः स बालः पुण्यसंबलः । प्रौढार्भको विशेषेण शोभितो भुवनोत्तमः || ४ || पुत्रः सामान्यतश्चापि सज्जनानां सुखायते ! मुक्तिगामी च यो भव्यस्तस्य किं वर्ण्यते भुवि ॥ ५ ॥ मस्तके कृष्णशः स रेजे पुण्यपावनः । अलिभिः संश्रितो वा विकसन्तम्पकद्रुमः ॥ ६ ॥ विस्तीर्णं निर्मलं तस्य ललाटस्थानमुन्नतम् | पूर्व पुण्य नरेन्द्रस्य वासस्थानमिवारुचत् || ७ ॥ नासिका शुकतुण्डाभा सन्धामोदविलासिनी । उन्नता संबभौ तस्य सुयश स्थितिशंसिनी ॥ ८ ॥ चक्षुषी तस्त्र रेजाते सारपदलोपमे । तस्य तद्वणनेनाले यो भावी केवलेक्षणः ॥ ९ ॥ संलग्नौ तस्य द्वौ कर्णौ रत्नकुण्डलशोभिती । सरस्वतीयशोदेव्योः क्रीडान्दोलनकोपमी ॥ १० ॥ चन्द्रो दोषाकरी नित्यं सकलङ्कः परिक्षयी पद्मं जाश्रितं तस्मात्तदास्यं जयति स्म ते ॥ ११ ॥ तत्कष्णः संबभौ नित्यं रेखाश्रमविराजितः । लक्ष्मीविद्यायुपां प्राप्तिसूचको विमलध्वनिः ॥ १२ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy