SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४८ सुदर्शनधारिसम एवं स्त्रपुण्यपाकेन श्रेष्ठिनी गुणशालिमो । एकदा मुखतः सुप्ता मन्दिरे सुन्दराकृतिः ।। ६८ ॥ निशायाः पश्चिमे यामे स्वप्ने संपश्यति स्म सा । मेरु सुदर्शन रम्यं दिव्यं कहनुमं मुदा ॥ ६९ ।। स्वविमानं सुरैः सेव्यं विस्तीर्ण च सरित्पतिम् । प्रज्वलन्तं शुभं वह्नि प्रध्वस्तध्वान्तसंचयम् ॥ ७० ॥ संतुष्टा प्रातरुत्थाय स्मृतपञ्चनमस्कृतिः । प्राभातिकक्रियां कृत्वा जिनमासेव सन्मतिः ।। ७१ ।। वस्त्राभरणमादाय विकसन्मुखपङ्कजा । सुनम्रा श्रेष्ठिनं प्राह स्वस्वम्नान् शर्मसूचकान् ।। ७२.॥ श्रेष्ठी वृषभदासस्तु तान्निशम्य प्रहृष्टवान् । शुभं श्रुस्वा सुधीः को वा भूतले न प्रमोदवान् ॥ ७३ ।।। जगी श्रेष्ठी शुभं भद्रे तथापि जिनमन्दिरम् । गत्वा गुरु प्रपृच्छावो ज्ञानिनं तत्त्ववेदिनम् ।। ७४ ।। ततस्तो बन्धुभिर्युक्तौ पूजाद्रव्यसमन्विती । जिनेन्द्रभवनं गत्वा परमानन्ददायकम् ॥ ७५ ॥ पुजयित्वा जिनानुच्चेषिशिष्टाष्टविधार्चनैः । संस्तुस्वा नमतः स्मोच्चेभंव्यानामोदृशी मतिः ।। ७६ ।।। ततः सुगुप्तनामानं मुनीन्द्रं धर्मदेशकम् । प्रणम्य परया प्रीत्यापृच्छत्स्वप्नफलं वणिक् ।। ७७ ।। तदा ज्ञानी मुनिः प्राह परोपकृतितत्परः । शृणु श्रेष्ठिन् गिरीन्द्रस्य दर्शनेन सुदर्शनः ।। ७८॥ पुत्रो भावी पवित्रात्मा त्वत्कुलाम्भोजभास्करः । चरमाङ्गो महावीरो विशुद्धः शोलसागरः ।। ७९ ॥ दर्शनादेववृक्षस्य पुत्रो लक्ष्मीविराजितः । दाता भोक्ता दयामूतिर्भविष्यति न संशयः ।। ८० ।। सुरेन्द्र भवनस्यात्र दर्शनेन सुरैर्नतः । जगन्मान्यो विचारजः सज्ञेयः परमोदयः ॥ ८१ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy