SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ *૪ सुदर्शनचरितम् यत्र नार्योऽपि रूपाढ्याः संपदाभिर्मनोहराः । सम्यक्त्वव्रतसद्वस्त्ररत्नभूषाविराजिताः ॥ ४० ॥ सरपुत्रफलसंयुक्ता दानपूजादिमण्डिताः । कल्पवल्ली जंयन्युच्चैः परोपकृतितत्पराः || ४१ ॥ देवेन्द्रनागेन्द्रनरेन्द्राद्येः प्रपूजितः । यत्र वासुपूज्यो जिनो जातः सा पुरो न वयंते ।। ४२ ।। तत्र चम्पापुरीमध्ये बभौ राजा प्रजाहितः । प्रतापनि जितारातिर्धात्रीवाहननाभभाक् ॥ ४३ ॥ पादाब्जद्वयं परमहीभुजः । समन्ताद्यस्य सेवन्ते भक्तितो नित्यं पद्मं वा भ्रमरोत्कराः ॥ ४४ ॥ नीतिशास्त्रविचारज्ञो रूपेण जितमन्मथः । धर्मवान् स बभौ राजा वित्तेन धनदोपमः ॥ ४५ ॥ राजविद्याभिरायुक्तः सप्तव्यसनवर्जितः । + दाता भोक्ता प्रजाभी मदमुक्तो विचक्षणः ॥ ४६ ॥ सप्ताङ्गराज्यसंपन्नः सुधीः पश्चाङ्गमन्त्रवित् । वैरिषड्वर्गनिर्मुक्तः शक्तित्रयविराजितः ॥ ४७ ॥ स्वाम्यमात्यसुहृत्कोष देशदुर्ग बलाश्रितम् सप्ताङ्गराज्यमित्येष प्राप्तवान् जिनभाषितम् ॥ ४८ ॥ सहायं साधनोपायं देशकोषबलाबलम् । विपत्तेश्च प्रतीकारं पञ्चाङ्गं मन्त्रमाश्रयन् || ४९ || कामः क्रोधश्च मानश्च लाभो हर्षस्तथा मदः । अन्तरङ्गोऽरिषड्वर्गः क्षितीशानां भवन्त्यमी ॥ ५० ॥ प्रभुशक्तिर्भवेदाद्या मन्त्रशक्तिद्वितीयका । उत्साहशक्तिराख्याता तृतीया भूभुजां शुभा ॥ ५१ ॥ इत्यादिभूरिसंपत्ते भूपतेस्तस्य भाभिती । नाम्नाभयमती रुपाता रूपलावश्यमण्डिता ॥ ५२ ॥ शची शक्रस्य चन्द्रस्य रोहिणोव रवेर्यथा । रण्णादेवी च तस्येष्टा साभवत् प्राणवल्लभा ॥ ५३ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy