________________
सुदर्शनचरितम् दण्डशब्दोऽपि यत्रास्ति छत्रे नेव प्रजाजने । न्यायमार्गप्रवृत्तित्वाद्राज्ञां निर्लोभतस्तथा ॥ १४ ।। गजादी दमनं यत्र तपस्येव तपस्विनाम् । इन्द्रियेषु च विधेत दुष्टबुवया न कस्यचित् ।। १५ ।। चन्द्रे दोषाफरत्वं च वर्तते न प्रजासु च ! बन्धनं यत्र पुष्पेषु रुन्धनं दुर्मनस्यलम् ॥ १६ ॥ मित्यात्वं सुपरित्यज्य ज्ञात्वा हालाहलोपमम् । प्रजा यत्र प्रकुर्वन्ति सद्धर्म जिनभाषितम् ॥ १७ ॥ पात्रदानं जिनेन्द्रार्चा व्रतं शोले गुणोज्ज्वलम् । सोपयास विधायर्याच्चैः साधयन्ति प्रजा हितम् ।। १८ ॥ यत्र पुष्पफलेनंम्रसदनानि धनानि च । राजन्ते सर्वतपीणि भव्यानां सुकुलानि वा ।। १९ ।। स्वच्छा जलाशया यत्र पद्माकरसमन्विताः। विस्तीर्णास्तापहन्तारस्ते सतां मानसोपमाः ॥ २० ॥ यत्र क्षेत्राणि शोभन्ते सर्वसस्यभूतानि च।। दारिद्रयछेदकान्युच्चै व्यवृन्दानि वा भुवि ।। २१ ।। सरांसि यत्र शोभन्ते चेतांसीव सतां सदा । सुवृत्तानि विशालानि तृषातापहराणि च ।। २२ ।। यत्र भव्या वसन्त्येवं पूर्वपुण्यप्रसादतः। धनैर्धान्यजनैः पूर्ण जिनधर्मपरायणाः ।। २३ ।, नार्यो यत्र विराजन्ते रूपसंपद्गुगान्विताः।। कुर्वन्त्यो जेनसद्धमं चतुर्विधमनुत्तरम् ।। २४ ।। यत्र सर्वत्र राजन्ते पुरनामवनादिषु । जिनेन्द्रप्रतिमोपेताः प्रासादाः सुमनोहराः ।। २५ ।।