________________
तृतीयोऽधिकारः अथ प्रभुर्गुरु नत्वा पुनः प्राह कृताञ्जलिः | अहो स्वामिन् जगबन्धुस्त्वं सदा कारणं विमा || १ || मेघो वा कल्पवृक्षो वा दिव्यचिन्तामणियथा । तथा त्वं त्रिजगदभव्यपरोपकृतितत्परः ॥ २ ॥ अन्तकृत्केवली योऽन्न वीरनाथस्य पञ्चमः । सुदर्शनमुनिस्तस्य चरित्रं भुवनोत्तमम् ।। ३ ।। तदहं श्रोतुमिच्छामि श्रीमतां सुप्रसादतः । विधाय करुणां देव तन्मे त्वं वक्तुमर्हसि ।। ४ ।। तन्निशम्य गणाधीशश्चतुर्ज्ञानविराजितः । संजगाद शुभां वाणी परमानन्ददायिनीम् ॥ ५॥ श्रुणु त्वं भी सुधी राजन्नत्रैव भरताह्वये । क्षेने तीर्थेशिनां जन्मपवित्र परमोदये ।। ६ ।। अङ्गदेशोऽस्ति विख्यातः संपदासारसंभृतः । नित्यं भव्यजनाकोणपत्तना_बिराजितः ।। ७ ।। विशिष्टाष्टादशप्रोक्तधान्यानां राशयः सदा। यत्रोन्नता बिराजन्ते सतां वा पुण्यराशयः ।। ८1. यत्र श्रीमज्जिनेन्द्राणां धर्मः शर्मशतप्रदः । दशलाक्षणिको नित्यं वर्तते भुवनोत्तमः ।। ९ ॥ खलाख्या यत्र सस्थानां निष्पत्तिस्थानकेऽभवत् । नान्यः कोऽपि खलो लोकः परपीडाविधायकः ।। १० । व्रतानां पालने यन्त्र योषितां च कुचद्वये । काठिन्यं विद्यते नैव जनानां पुण्यकर्मणि ॥ ११ ॥ कज्जलं लेखने यत्र नारीणां लोचनेषु च । वर्तते न पुनर्यत्र कुले गोत्रे च देहिनाम् ॥ १२ ॥ म्लानता दृश्यते यत्र भुक्तपुष्पप्रदामसु | प्रजानां न मुखेषूच्चैः पूर्वपुण्यप्रभावतः ।। १३ ।।