________________
सुदर्शनसरिता विस्तीर्ण योजनः पञ्चचत्वारिंशत्प्रलक्षकैः । चन्द्रकान्तिपरिस्पदि विलसदिमलप्रभम् ।। ८० ।। अष्टयोजनबाहल्यं प्रारभारापिण्डसंमितम् । विशिष्टमुद्रिकामध्यहोरकं वा निवेशितम् ।। ८१ ।। मनागूनैकगव्यूति मुक्ता तस्योपरि ध्रुवम् । तिष्ठन्ति तनुवाते ते सिद्धा वो मङ्गलप्रदाः ॥ ८२ ।। भवन्तु कर्मणा शान्त्यै जरामरणजिताः । पूजिता वन्दिता नित्यं समाराध्याः स्वचेतसि ।। ८३ ।। एतेषां सप्ततत्त्वानां श्रद्धानं दर्शनं शुभम् । मोक्षसौख्यतरोर्बोज पालनोयं बुधोत्तमैः॥ ८४ ।। शुभो भावो भवेत्पुण्यं स्वर्गादिसुखसाधनम् । अशुभः परिणामोऽपि पापं श्वभ्रादिदुःखदम् ।। ८५ ॥ एवं तत्त्वार्थसदभावं. लोकस्थितिसमन्वितम् । गौतमस्वामिना प्रोक्तं श्रुत्वा श्रीश्रेणिकः प्रभुः ।। ८६ ।। द्वादशोरुसभाभव्यैः साधु संतोषमाप्तवान् । यन्न श्रीगणभूद्वक्ता कः संतोषं प्रयाति न ॥ ८ ॥ इत्थं श्रोगणनायकेन गदित श्रीगौतमेनोत्तमम्,
जीवाजीवसुतत्त्वलक्षणमिदं श्रीमज्जिनेन्द्रोदितम् । श्रुत्वा श्रीमगधेश्वरो गुणनिधिः श्रोणिको भक्तितः
स्तुत्वा तं मुनिनायकं हितकरं भव्यै नामोच्चकैः ।। ८८ ॥
इति श्रीसुदर्शनचरिते पश्चनमस्कारमाहात्म्यप्रदर्शके मुमुक्षुधीविद्यानन्दिविरषिते श्रावकाचारतत्त्वोपदेशव्यावर्णनो
नाम द्वितीयोऽधिकारः ।