SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सुदर्शन-चरितम् पुनर्जीवो द्विधा जेवो मुक्तः सांसारिकस्तथा । सर्वकर्मविनिर्मुक्तो मुक्तः सिद्धो निरञ्जनः ।। ५४ ॥ निश्शरीरो निराबाधो निर्मलोऽनन्तसौख्यभाक् । विशिष्टाष्टगुणोपेतस्त्रैलोक्यशिखरस्थितः ॥५५ ।। साकारोऽपि निराकारो निष्ठितों खिल स्ताः ! अस्य स्मरणमात्रेण भव्याः संयान्ति तत्पदम् ।। ५६ ॥ संसारी च द्विधा जीवो भव्याभट्यप्रभेदतः । भव्यो रत्नत्रये योग्यः स्वर्णपाषाणहेमवत् ॥ ५७ ।। अभव्यश्चान्धपाषाणसमानो मुनिभिर्मतः । अनन्तानन्तकालेऽपि संसारं नैव मुश्चति ॥ ५८ ॥ भव्यराशेः सकाशाच्च केचिद् भव्याः स्वकर्मभिः । शुभाशुभेः सुखं दुःखं भुजानाः संसृती सदा ॥ ५९ ।। कालादिलब्धितः प्राप्य जिनेन्द्रः परिकीर्तितम् । विधा रत्नत्रयं सम्यक् समाराध्य तु निर्मलम् ।। ६० ।। शुक्लध्यानप्रभावेण हत्वा कर्माणि कर्मठाः । याता यान्ति च यास्यन्ति शाश्वतं मोक्षमुत्तमम् ।। ६१ ॥ अजोवं पुद्गलद्रव्यं त्वं विजानीहि भूपते । पृथिव्यादिकषड् भेदं यथागमनिरूपितम् ॥ ६२ ।। उक्तं च अइथूलथूल थूलं थूलसुहम च सुहमथूल छ । सुहम च सुहमसुहमं धराय होत छामे ६३ ।। पुढवो जलं च छाया परिदियविसय कम्म परमाणू । छविहभैयं भणियं पुग्गलववं जिणिहिं ।। ६४ ।। अष्टस्पर्शादिभेदेन पुद्गल विंशतिप्रमं । तथा विभावरूपेण स्यादनेकप्रकारकम् ।। ६५ ।। पञ्चप्रकारमिथ्यात्वेरखतैदिशात्मभिः । कषायैः पञ्चविंशत्या दशपञ्चप्रयोगकः ॥ ६६ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy