________________
१८
सुदर्शन-चरितम्
ततो मार्ग समुल्लङ्घ्य स्फाटिकं शालमुन्नतस् ।
निधानेर्मङ्गलैर्युतम् ॥ १०४ ॥
चतुर्गापुर संयुक्तं तन्मध्ये षोडशोङ्गभित्तिभिः परिशोभितम् । सभास्थानं जिनेन्द्रस्य असोको क् ॥ ० एवं श्रीमन्महावीरसमवादिसृति प्रभुः । त्रिः परीत्य महाप्रीत्या संतुष्टः श्रेणिकस्तराम् || १०६ ॥ तत्र त्रिमेखलापीठे सिंहासनमनुत्तरम् । मेरुशृंङ्गमिवोत्तुङ्गं स्वर्णरत्नविनिर्मितम् ।। १०७ ।। चतुभिरङ्गुलैमुक्ता स्थितं वीरजिनेश्वरम् । निधानमिव संवीक्ष्य पिप्रिये भूपतिस्तराम् ।। १०८ ।। चतुः पष्टिमद्दा दिव्यचामरैरामरेयुतम् विशुद्धनिर्झरोपेतं स्वर्णाचलमिवाचलम् ॥ १०९ ॥ सवं शोकापहं देवं महाशोकत रुचितम् । सारमेयान्वितं चारु कामनाभं महीधरम् ॥ ११० ॥ नानासुगन्धपुष्पौध सुगन्धीकृत दिक्चयम् । इन्द्रादिकर निर्मुक्तपुष्पवृष्टिविराजितम् ॥ १११ ॥ कोटिभास्करसंपद्धिदेहभामण्डलान्वितम् ।
I
तत्र भव्याः प्रपश्यन्ति स्वकीयं जन्मसप्तकम् ॥ ११२ ॥ दुन्दुभीनां च कोटीभिर्घोषयन्तीभिरायुतम् । मोहारतिजयं वोच्चैरालुलोक जिनं प्रभुः ॥ ११३ ॥ मुक्तामाला युतेनोच्चैश्चात्रत्रयेण वा । विधाभूतेन सेवार्थं समायातेन्दुनाश्रितम् ।। ११४ ॥ सुरासुरनरादीनां चित्तसंतोष कारिणा । दिव्येन ध्वनिना तत्त्वं द्योतयन्तं जगद्धितम् ॥ ११५ ॥ अनन्तज्ञानदृग्वीर्यसुखोपेतं गुणाकरम् ।
इन्द्रनागेन्द्र चन्द्रार्क नरेन्द्राद्यैः समचितम् ॥ ११६ ॥ इत्यादि केवलज्ञानसमुत्पन्नविभूतिभिः ।
बिराजितं समालोक्य सानन्दो मगधेश्वरः ॥ ११७ ॥