________________
सुदर्शन-चरितम् प्रजा सर्वापि तद्राज्ये जाता सद्धर्मतत्परा । सत्यं हि लौकिकं वाक्यं यथा राजा तथा प्रजा ।। ६३ ।। कराभिधातस्तिग्मांशौ पाति तस्मिन् महीं नुपे । आसीनान्यत्र सर्बोऽतो लोक: शोकविजितः ।। ६४ ।। तस्यासीच्चेलना नाम्ना राज्ञी राजीवलोचना । पतिव्रतापताकेव जिनधर्मपरायणा ।। ६५ ।। तस्या रूपेण सादृश्यो नोर्वशी न तिलोत्तमा ।। अद्वितीयाकृतिस्तस्मात्सा बभौ गृहदीपिका ।। ६६ ।। तथा तयोजिनेन्द्रोक्तधर्मकर्मप्रसक्तयोः । बारिषेणादयः पुत्रा बभूवुर्धर्मवत्सलाः ॥ ६७ ।। प्रायेण सुकुलोत्पत्तिः पवित्रा स्यान्महीतले । शुवरत्नाकरोद्भूतो मणिर्दा विलसदद्युतिः ।। ६८ ।। एवं तस्मिन् महीनाथे प्राज्यं राज्यं प्रकुर्वति । कदाचित्पुण्ययोगेन विपुलाचलमस्तके || ६९ ॥ चतुस्त्रिशन्महाश्चर्यः प्रातिहाविभूषितः । वीरनाथः समायातो विहरत् परमोदयः ।। ७० ।। तस्य श्रीबद्धमानस्य प्रभावेन तदाक्षणे । सर्वेऽवकेशिनो वृक्षा बभूवुः फलसंभूताः ॥ ७१ ।। आम्रजम्बीरनारङ्गनालिकेरादिपादपाः । सछायाः सफला जाताः संतु वा जिनागमे ।। ७२ ॥ निर्जलाः सजला जाताः सर्वे पद्माकरादयः । प्रशान्ताः कानने शीनं ज्वलन्तो बनवह्नयः ॥ ७३ ॥ क्रूराः सिंहादयश्चापि मुक्तरेरा विरेजिरे | प्रशान्ताः सजना बात्र दयारसविराजिसाः ।। ७४ ।। सारङ्ग्यः सिंहशाबांश्च गावो व्याघ्नीशिशून मृदा । मयूर्यः सर्पजान् प्रीत्या स्पृशन्ति स्म सुतान् यथा ।। ७५ ।। अन्ये विरोधिनश्चापि महिषास्तुरमादयः। पशवोऽपि श्रावका जाता भिल्लादिषु च का कथा || ७६ ॥