SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ सुदर्शन-चरितम् सहस्त्राभरणैः पुण्यै नपुजादिभिर्गुणैः । नित्यं परोपकारार्जियन्ति स्म सुराङ्गनाः ॥ ५० ।। पुण्येन यत्र भव्यानां नेतयोऽपि कदाचन । भास्करस्योदये सत्यं न तिष्ठति तमश्चयः ।। ५१ ।। वनादौ मुनयो यत्र रत्नत्रयविराजिताः । तत्त्वज्ञानैस्तपोध्यानेन्ति स्वर्गापवर्गक्रम् ॥ ५२ ।। इत्यादि संपदासारे तस्मिन् देशे मनोहरे । पुरं राजगृहं नाम पुरन्दरपुरोपमम् ।। ५३ ।। नानाहावलीयुक्तं शालत्रयविराजितम् । रत्नादितोरणोपेतं . गोपुरद्वारसंयुतम् ।। ५४ ।। स्वच्छतोयभृता खाता समन्ताद्यस्य शोभते । . पवित्रा स्वर्गगङ्गेव पद्मराजिविराजिता ॥ ५५ ॥ यत्पुरं जिनदेवादिप्रासादध्वजपक्तिभिः । आह्वयत्यत्र वा स्वस्य शोभातुष्टान्नरामरान् ॥ ५६ ।। नानारत्नसुवर्णाद्यैर्मणिमाणिक्यवस्तुभिः । संभूतं संनिधानं वा सज्जनानन्ददायकम् ।। ५७ ।। तत्राभूच्छणिको राजा क्षत्रियाणां शिरोमणिः । राजविद्याभिसंयुक्तः प्रजानां पालने हितः ।। ५८ ।, श्रीमज्जिनेन्द्रपादाब्जसेवनकमधुनतः ।। सम्यक्त्वरत्नपूतात्मा भावितीर्थकराग्रणीः ।। ५९ ।। अनेकभूपसंसेव्यो महामण्डलकेश्वरः। दाता भोक्ता विचारज्ञः स राजा बादिचक्रभृत् ।। ६० " सप्ताङ्गराज्यसंपन्नः शक्तित्रयविराजितः । षड्वर्गारिविजेताऽभून्मन्त्रपञ्चाङ्गचञ्चुधीः ।। ६१ ।। तस्य राज्ये द्विजिह्वत्वं सर्प नैव प्रजाजने । कृशत्वं स्त्रोकटोदेशे निर्धनत्वं तपोधने ।। ६२ ॥
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy