________________
सुदर्शन-चरितम् श्रुतेन येन संपत्तिर्भवेल्लोकद्वये शुभा । शृण्वन्तु साधत्रो भव्यास्तद्वृत्तं शर्मकारणम् ।। ३६ ॥ अथ जम्बूमति द्वीपे सर्वद्वीपाब्धिमध्यगे। मेरुः सुदर्शनो नाम लक्षयोजनमानभाक् ।। ३७ ।। यच्चतुर्पु वनेषज्वेश्चतुर्दिक्षु समुन्नताः । जिनेन्द्रप्रतिमोपेताः प्रासादाः सन्ति शर्मदाः ।। ३८॥ तस्य दक्षिणतो भाति भरतक्षेत्रमुत्तमम् । जिनानां पञ्चकल्याणे: पवित्र शर्मदायकैः ।। ३२॥ तत्रास्ति मगधो नाम देशो भुवनविश्रुतः। यत्र स्वपूर्वपुण्येन संवसन्ति जनाः सुखम् ।। ४० ॥ योऽनेकनगरपामपुरपत्तनकादिभिः । नानाकारैविभात्युच्चैः सुराजेव सुखप्रदः ।। ४१ ।। धनैर्धान्यैः जनेर्मान्यैः संपदाभिश्च संभृतः । राजते देशराजोऽसौ निधिवा चक्रवर्तिनः ।। ४२ ॥ यत्र नित्यं विराजन्ते पद्माकरजलाशयाः । स्वच्छतोयाः सुविस्तीर्णा महतां मानसोपमाः ॥ ४३ ॥ इक्षुभेदै रसैरन्थैः सरसे: सत्फलादिभिः । यो नित्यं दर्शयत्युच्चैः सौरस्य निजसंभवम् ।। ४४ ॥ यत्र मार्गे दनादौ च सफलास्तुङ्गपादपाः। सुछायाः सज्जना वोच्च न्ति सर्वप्रतपिणः ॥ ४५ ॥ यत्र देशे पुरे ग्रामे पत्तनेसुगिरौ बने । जिनेन्द्रभवनान्युच्चैः शोभन्ते सद्ध्वजादिभिः ।। ४६ ।। भव्या यत्र जिनेन्द्राणां नित्यं यात्राभिरादरम् । प्रतिष्ठाभिर्गरिष्ठाभिः संचयन्ति महाशुभम् ।। ४७ ।। पात्रदानैर्महामानैः सज्जनः परिवारिताः । धर्म कुर्वन्ति जैनेन्द्र श्रावका दृग्नतान्विताः ॥ ४८ ।। यत्र नार्थोऽपि रूपान्याः सम्यमत्वनतमण्डिताः । पण्डिता धर्मकार्येषु पुत्रसंपद्विराजिताः ॥ ४९ ।।