________________
सुदर्शन-चरितम् स्वामी समन्तभद्राख्यो मिथ्यातिमिरभास्करः । भव्यपद्मावशंकर्ता जीयान्मे भावितीर्थकृत् ।। २३ ।। विप्रवंशाग्रणीः सुरिः पवित्रः पात्रकेसरी । संजीयाज्जिनपादाब्जसेवनकमधूव्रतः ॥ २४ ॥ यस्य वाक्किरणैनष्टा बौद्धौथाः कौशिका यथा । भास्करस्योदये स स्यादकलङ्कः श्रिये कविः ।। २५ ॥ श्रीजिनेन्द्रमताम्भोधिवर्धनविधूत्तमम् । जिनसेनं जगद्वन्द्यं संस्तुवे मुनिनायकम् ॥ २६ ॥ मूलसंघाग्रणोनित्यं ररनकीर्तिगुरुमहान् । रत्नत्रयपवित्रात्मा पायान्मां चरणाश्रितम् ।। २७ ॥ कुवादिमदमातगविमदीकरणे हरिः। गुणभद्रो गुरुर्जीयात् कवित्वकरणे प्रभुः ।। २८ ।। भट्टारको जगत्पूज्य: प्रभाचन्द्रो गुणाकरः । वन्द्यते स मया नित्यं भव्यराजीवभास्करः ।। २९ ।। जीवाजीवादितत्त्वानां समुद्योतदिवाकरम् । वन्दे देवेन्द्रकीर्ति च सूरिवयं दयानिधिम् ॥ ३०॥ मद्गुरुयों विशेषेण दीक्षालक्ष्मीप्रसादकृत् । तमहं भक्तितो बन्दे विद्यानन्दो सुसेवकः ।। ३१ ॥ सूरिराशाधरो जीयात् सम्यग्दृष्टिशिरोमणिः । श्रीजिनेन्द्रोक्तसद्धर्मपद्माकरदिवाणिः ॥ ३२ ': इत्याप्तभारतीसाधुसंस्तुति . शर्मदायिनीम् । मङ्गलाय विधायोच्चैः सच्चरित्रं सतां बुवे ।। ३३ ।। तुच्छमेधोऽपि संक्षेपात् सुदर्शनमहामुनेः । वृत्तं विधाय पूतोऽस्मि सुधास्पर्शोऽपिशर्मणे || ३४ ।। मत्वेति मानसे भक्त्या तच्चरित्रं सुखावहम् । वक्ष्येऽहं भव्यजीवानां भुक्तिमुक्तिप्रदायकम् ।। ३५ ।।