SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ २१२ सुदर्शनचरितम् अर्हत्सिद्धगणीन्द्र पाठक मुनिश्री साधवो नित्यशः, पञ्चैते परमेष्ठिनः शुभतारा: संसारनिस्तारकाः । निर्मल, शुधत्व सुविधाविनुखं यन्मन्त्रोऽपि करोति वान्छितसुखं कीति प्रमोदं जयम् ।। ४५ ।। श्रीसारदासा रजिनेन्द्रववत्रात्समुद्भवा सर्वजने कचक्षुः । कृत्वा क्षमां मेऽत्र कवित्वलेशे मातेव बालस्य सुखं करोतु ।। ४६ ।। श्रीमूलसङ्घे वरभारतीथे गच्छे बलात्कार गणेऽतिरम्यै । श्री कुन्दकुन्दाख्यमुनीन्द्रवंशे जातः प्रभाचन्द्र महामुनीन्द्रः ॥ ४७ ॥ पट्टे तदीये मुनिपानन्द भट्टारको भव्यसरोजभानुः । जातो जगत्त्रयहितो गुणरत्न सिन्धुः कुर्यात् सतां सारसुखं यतीशः १४८ | तत्पदृपद्माकर भास्करोऽत्र देवेन्द्र कोर्तिर्मुनिचक्रवर्ती ! तत्पादपजसुभक्तियुक्तो विद्यादिनन्दीचरितं चकार ।। ४९ ।। तत्पादपट्टेऽजनि मल्लिभूषण गुरुश्चारित्रचूडामणिः, संसाराम्बुधितारकचतुरश्चिन्तामणिः प्राणिनाम् । सूरिश्रीश्रुतसागरो गुणनिधिः श्रीसिंहनन्दी गुरुः, सर्वे ते यतिसत्तमाः शुभतराः कुर्वन्तु वो मङ्गलम् ॥ ५० ॥ गुरूणामुपदेशेन सच्चरित्रमिदं शुभम् । मदत्तो व्रती भक्त्या भावयामास समंदम् ॥ ५१ ॥ इति श्री सुदर्शन चरिते पञ्चनमस्कार माहात्म्य प्रदर्श के सुमुक्षुश्रीविद्यानन्दिविरचिते सुदर्शन महामुनि मोक्षलक्ष्मी प्राप्तिव्यावर्णनो नाम द्वादशोऽधिकारः समाप्तः । ॥ शुभं भवतु ॥ ग्रन्थ संख्याश्लोक १३६२ ।। संवत् १५९१ वर्षे आषाढमासे शुक्लपक्षे ।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy