SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ एकादशोऽधिकारः अथासौ सन्मुनिः स्वामी जैनतत्त्वविदांवरः । धर्मोपदेशपीयूषेमध्यजीवान् प्रतर्पयन् ।। १ ।। श्रीमज्जिनेन्द्रचन्द्रोक्तधर्म संवर्द्धयन् सुधीः । नानातीर्थविहारेण प्रतिष्ठाद्युपदेशनैः ।। २॥ अनेकवतशीलाद्यैर्दानपूजागुणोत्करैः । मार्गप्रभावनां नित्यं कारयन् परमोदयः ।। ३ ।। स्वयं कर्मक्षयार्थी च पञ्चकल्याणभूमिषु । जिनानामूर्जयन्तादिसिद्धक्षेत्रेषु सर्वतः ।। ४ ।। वन्दनाभक्तिमातन्वन् विहारं मुनिमार्गतः । कुर्वन् विशुद्धचित्तः सन् सर्वजीवदयापरः ।। ५ ।। पारणादिवसे स्वामी पाटलीपुत्रपत्तनम् । ईर्यापर्थ सुधीः पश्यंश्चर्यार्थ स समागमत् ।। ६ ।। तदा तत्पत्तने पापा पण्डिता धात्रिका स्थिता। मागतं तं समाकर्ण्य मुनीन्द्रं जितमन्मथम् ।। ७ ।। देवदत्तां प्रति प्राह शृणु त्वं रे मदीरितम् । सोऽयं सुदर्शनो नूनं मुनिभूत्वा समागतः ॥ ८॥ निजां प्रतिज्ञा सा स्मृत्वा वैश्यामायाशलान्विता । श्राविकारूपमादाय महाकपटकारिणी ॥९॥ नत्वा तं स्थापयामास गतविक्रियमादरात् । रुद्धाशयं गृहस्यान्तं नयति स्म दुराशया ॥ १० ॥ भूपते मिनी यत्र लोके कन्दर्पपीड़िता। दुराचारशतं चक्रे वेश्यायाः किं तदुच्यते ॥ ११ ॥ तत्र सा मदनोन्मत्ता तं जगाद मुनीश्वरम् । भो मुने तव सदूपं यौवनं चित्तरञ्जनम् ॥ १२ ॥ एतैर्मोगैमनोऽभीष्टे: सफलीकुरु साम्प्रतम् । बहुद्रव्यं गृहे मेस्ति नानाजनसमागतम् ।। १३ ।। चिन्तामणिरिवाक्षय्यं कल्पद्रुमवदुत्तमम् । सर्वं गृहाण दासीत्वं करिष्यामि तयेप्सितम् ॥ १४ ।।
SR No.090479
Book TitleSudarshan Charitram
Original Sutra AuthorVidyanandi
AuthorRameshchandra Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages240
LanguageHindi
ClassificationBook_Devnagari & Story
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy