________________
१७६
सुदर्शन चरिता श्रावकाचारपूतात्मा प्रणिपत्य मुहुर्मुहुः । नमोऽस्तु भी मुने स्वामिस्तिष्ठ तिष्ठति संब्रुवन् ।। ४२ ।। प्राशुकं जलमादाय कृत्वा तत्पादधावनम् । इत्थं सुनभिः पुण्यैर्दातृसप्तगुणैर्युतः ॥ ४३ ॥ तस्मै दानं सुपात्राय ददाबाहारमुत्तमम् । स्वर्ग मोक्षलुखोत्तुङ्गफलपादपसिञ्चनम् ।। ४४ ।। सर्वेऽपि मुनास्तदुत्लारणां चकुरुत्तमाः । समागत्य निजं स्थानं स्यक्रियासु स्थिताः सुखम् || ४५ !!
अतः सुदर्शनो धीमान् शुद्धश्रद्धानपूर्वकम् ।। गुरोः पार्श्वे जिनेन्द्रोक्तं सर्वशास्त्रमहार्णवम् ॥ ४६ ।। स्वगुरोर्भस्तितो नित्यं ग्रन्थतश्चार्थतो मुदा । सुधीः संतरति स्मोच्चैर्गुरुभक्तिः फलप्रदा || ४७ ।।
ये भव्यास्तां गुरोभक्ति कुर्वते शमंदायिनीम् । त्रिशुध्यति महाभच्या लमन्ते परमं सुखम् ।। ४८ ।।
ततोऽसौ सर्वशास्त्रज्ञो भूत्वा तत्त्वविधांवरः । सर्वसत्त्वेषु सर्वत्र सहयों प्रतिपालयन् ।। ४२॥ असस्थावरकेषूच्चमोंवाक्काययोगतः । या सर्वजैः समादिष्टा धर्मद्रोर्मूलकारणम् ।। ५० ।।
सत्यं हितं मितं वाक्यं विरोधपरिवजितम् । नित्यं जिनागमे प्रोक्तं भजति स्म त्रिधा सुधीः ।। ५१ ॥ तच्च जीवदयाहेतुः कथितो जैनतात्त्विकैः । येन लोकेऽत्र सत्कीर्तिः सुलक्ष्मीः सद्यशो भवेत् ।। ५२ ।।. अदत्तविरतिं स्वामी सर्वथा प्रत्यपालयत् । यो गृह्णाति परद्रव्यं तस्य जीवदया कुतः ।। ५३ ।। ब्रह्मचयं जगत्पूज्यं सर्वपापक्षयंकरम्। सभेदैनवभिनित्यं सावधानतया दधे ॥ ५४ ।। त्यक्तस्त्रीषण्डपश्वादिकुसङ्गो दृढमानसः । निर्जने सुवनादौ च विरागी सोऽयसत्सुखम् ।। ५५ ।।.