________________
दशमोऽधिकारः
अथ श्रेष्ठ विशुद्धात्मा भूत्वा निःशल्यमानसः । दत्वा सुकान्तपुत्राय सर्व श्रेष्ठपदादिकम् ॥ १ भक्तितस्तं गुरु नत्त्रा सुधीविमलवाहनम् । जशी भो करुणासिन्धो देहि दीक्षां जिनोदिताम् ॥ २ ॥
करोमि हितमात्मनः ।
श्रीमत्पादप्रसादेन मुनीन्द्रः सोऽपि संज्ञानी मत्वा तनिश्चयं दृढम् ॥ ३॥ मुनीनां सारमाचारविधि प्रोक्त्वा सुयुक्तितः । तं तरां सुस्थिरीकृत्य यथाभीष्टं जगाद च ॥ ४ ॥
तदा सुदर्शनो भव्यस्तदादेश रसायनम् । संप्राप्य परमानन्ददायकं तं प्रणम्य च ।। ५ ॥ बाह्याभ्यन्तरकं सङ्कं परित्यज्य त्रिशुद्धितः । कृत्वा लोचं व्रतोपेतां जैनों दीक्षां समाददे || ६ |
सत्यं सन्तः प्रकुर्वन्ति संप्राप्यावसरं शुभम् । श्रेयो निजात्मनो गाढं यथा श्रीमान् सुदर्शनः ॥ ७ ॥
तदा तत्सर्वमालोक्य धात्री वाहनभूपतिः । पुनः स्वयोषितः कष्टं कर्म सर्व विनिन्द्य च ॥ ८ ॥ चिन्तयामास भव्वात्मा स्वचित्ते भीतमानसः । अहो सुदर्शनश्चायें जिनभक्तिपरायणः ॥ ९॥
लघुत्वेऽपि सुधीः शीलसागरेः करुणानिधिः । इदानीं च परित्यज्य सर्व जातो मुनीश्वरः ॥ १० ॥ अहं च विषयासक्ता नारीरक्तोऽतिमूढधीः । न जानामि हितं किंचिद्यथा धत्तरिको जनः ॥ ११ ॥
अधुनापि निजं कार्यं कुर्वेऽहं सर्वथा ध्रुवम् । कथं संसारकान्तारे दुःखी तिष्ठामि भीषणे || १२