________________
१५८
सुदर्शनचरितम्
जन्ममृत्युजरापायं रत्नत्रयमनुत्तरम् । शरण्यं भव्यजीवानां संसारे नापरं क्वचित् ।। १३ ।।
इत्यशरणानुका। पञ्चप्रकार संसारे द्रव्ये क्षेत्रं च कालके । भन्ने भावे चतुर्भेदगतिगर्तासमन्विते ॥ १४ ।। अनादिकालसंलग्नकर्मभिः राशीकृतः। जोत्रो नित्यं भ्रमत्यत्र लोहो वा चुम्बकेन च ।। १५ ।। छेदनं भेदन कष्टं मूलाधारोहणं चिरम् । मिथ्याकषाय हिंसाद्यैारका नरकेषु च ॥ १६ ।। नुअन्ते क्षुत्पिपासाचंदुःख त पशेवः खरम् । मायापापादिदोषेण ताडनं तापन प्रनम् ।। १७ ।। मनुष्येषु च दुःखौघो जायते पापकर्मणा । इष्टमित्रवियोगेनानिष्टसंयोगतस्तथा ॥१८॥ पापेन दुःखदारिद्रयजन्ममृन्युज रादिजम् । पराधीनतया नित्यं दुःखं संजागत नृणाम् ।। १९ ।। देवानां च भवेदुःखं मानसं परसंपदाम् । समालोक्य तथाचान्ते प्राप्ते मिश्यादृशान्तरम् ।। २० ।। श्रीमजिनेन्द्रसमविहोना बहवो जनाः । एवं संसारकान्तारे दुःखभारे भ्रमन्त्यहो ।। २१ ।। उक्तं चएकेन पुद्गलद्रव्यं यत्तस्सवमनेकाः । उपपूज्य परित्यक्तमारमना प्रसंसतौ ॥ २२ ॥ लोकत्रयप्रदेशेषु समस्तेषु निरन्सरम् । भूपो भूयो मृतं जातं जोवेन क्षेत्रसंसती ॥ २३ ॥ 'उत्सपिण्यवपिण्योः समयावलिकानताः । यासु मृत्वा न संजातमात्मना कालसंसृतौ ॥ २४ ।। नरनारकतिर्यक्षु वेष्यपि समन्ततः । मृत्वा जीवेन संजातं घडशो भवसंसृतौ ॥ २५ ॥ मसंस्पेयजाम्मात्रा भावाः सर्वे निरन्तरम् ।। जीवनावाप मुक्ताश्च धशो भवसंसृतौ ॥ २६ ।।
इति संसारानुप्रेक्षा।