________________
नवमोऽधिकारः
अथ श्रेष्ठी विशिष्टात्मा श्रुत्वा स्वभवचिस्तरम् । वैराग्यं सुतरां प्राप्यानुप्रेक्षाचिन्तनोद्यतः ।। १ ।। संसारे भङ्गरं सर्व धनं धान्यादिक किल । संपदा सर्वदा सर्वा चञ्चला चपला यथा ।। २ ।। पुत्रमित्रकलत्रादिबान्धवाः सज्जना जनाः । सर्वेऽपि विषयाः कष्टं क्षयं यान्ति क्षणार्धतः ।। ३ ।। रूपसौभाग्यसौन्दर्ययौवन वा करे बनम् ।। हस्त्यश्वरथभृत्यौवो मेघनद्योधवच्चल: ।। ४ ।। शक्रचापसमा लक्ष्मीजयिते : पुण्ययोगतः। तरक्षये सा क्षयं याति न केनापि स्थिरा भवेत् ।। ५ ।। चकित्वं वासुदेवत्वं शक्रत्वं धरणेन्द्रता । अशाश्वतमिदं सर्वका कथा चाल्पजन्तुष ।। ६ ॥ सर्वदा पोषितः कायः सर्वो मायामयो यथा। शरन्मेघः प्रयात्याशु वायुना स्वायुषः क्षये ॥ ७ ॥ भोगोपभोगवस्तुनि विनाशीनि समन्ततः । गेहस्वर्णविभूतिर्या कालवह्नविभूतिवत् ।। ८॥ अन्येऽपि ये पदार्थास्ते दृष्टनष्टाः क्षणार्धतः । अतोऽत्र चिन्तयेद्धीमान्निर्ममत्वं स्वसिद्धये ।। ९ ।।
इत्यध्र वानप्रेक्षा भवेऽस्मिन् सर्वजन्तूनां शरणं नास्ति किंचन । माता पिता स्वसा भ्राता मित्र वा मरणक्षणे || १० || स्वर्गो दुर्गः सुरा भृत्या वनमायुधमुत्कटम् । ऐरावणो गजो यस्य सोऽपि कालेन नीयते ।। ११ ।। निधयो नव रत्नानि चतुर्दश षडङ्गकम् । सैन्यं सबान्धवं सर्वं चक्रिणः शरणं न हि ।। १२ ।।