________________
सुदर्शनचरितम् तदाप्रभुति पूतात्मा विशेषेण स्वपुत्रवत् । नित्यं पालयति स्मोच्चैधर्मी धर्मिणि वत्सलः ॥ १११ ॥ अथैकदागतोऽटव्यां गोमहिष्यादिवृन्दकम् । स लात्वा चारयंस्तत्र गङ्गातीरे मनोहरे ।। ११२ ।। अर्हता प्रजगन्नाम दामधाम जगद्धितम् । सावधानस्तरोमले पवित्र परमार्थतः ।। ११३ ।।
स्थितो यावत्सूर्ख तावदन्यो गोपः समागतः । तं जगादात्र भो मित्र महिष्यस्ते परं तटम् ॥ ११४ ।। यान्ति शोघ्र समागत्य ता: समानय साम्प्रतम् । श्रत्येति वचनं तस्य सुभगोऽपि प्रवेगतः ।। ११५ ॥ गङ्गातट सुधीर्गत्वा महासाहससंयुतः । मन्त्रं तमेव भव्यात्मा समुच्चार्य मनोहरम् ॥ ११६ ।। ददी झम्पा जले नत्र तीक्षाकाष्ठं दुराशयैः । मत्स्यबन्धिभिरारब्धं कष्टदं वर्तते पुरा ।। ११७ ।।
तस्योपरि पपाताशु श भिन्नो जठरे तदा । काष्ठेन तीक्ष्यभावेन दुर्जनेनेव पापिना ।। ११८ ।।
तत्र मन्त्रे स्मरन्नुच्चैनिदानं मानसेऽकरोत् । श्रेष्टिनोऽस्य सुपुण्यस्य मन्त्रराजप्रसादतः ।। ११९ ।। पुत्रो भवाम्यहं चेति दशप्राणैः परिच्युतः। जातो वृषभदासस्य जिनमत्याः शुभोदरे ।। १२० ।। त्वं सुदर्शननामासौ सुपुत्रः कुलदीपकः । चरमानधरो धीरो जैनधर्मधुरंधरः ।। १२१ ।।
दाता भोक्ता विचारज्ञः श्रावकाचारतत्परः। परमेष्टिमहामन्त्रप्रभावात् किं न जायते ।। १२२ ।। शत्रुमित्रायते येन सर्यो दामयते तराम् । सुधायते विषं शोन्नं समुद्रः स्थल तायते ।। १२३ ।। वर्जिलायते येन मन्त्रराजेन भूतले । कि बीते प्रभावोऽस्य स्वर्गो मोक्षश्च संभवेत् ।। १२४ ।। स प्रत्यक्षं त्वया दृष्टः प्रभावः परमेष्ठिनाम् । महामन्त्रस्य भो भव्य भुवनप्रयगोचरः ।। १२५ ।।